न्यूयॉर्क [अमेरिका], पाकिस्तानविरुद्धं स्वपक्षस्य ICC T20 विश्वकपसङ्घर्षात् पूर्वं भारतीयकप्तानः रोहितशर्मा इत्यनेन पुष्टिः कृता यत् स्टारविकेटकीपर-बल्लेबाजः ऋषभपन्तः दक्षिणहस्तस्य बल्लेबाजीभारयुक्तं शीर्षचतुष्टयं भङ्गयितुं शीर्षक्रमे स्थिरः भविष्यति , स्पिनर्-विरुद्धं तस्य प्रति-आक्रमण-क्षमता महत्त्वपूर्णा भविष्यति इति वदन् यथा यथा स्पर्धायाः प्रगतिः भवति तथा वेस्ट्-इण्डीज-देशं गच्छति।

रविवासरे नासाउ काउण्टी अन्तर्राष्ट्रीयक्रीडाङ्गणे ‘सुपर रविवासरः’ भविष्यति यतः कट्टरप्रतिद्वन्द्वी भारतं पाकिस्तानं च स्वस्य बहुप्रतीक्षिते ICC T20 विश्वकपसङ्घर्षे संघर्षं करिष्यति, यत्र प्रचुराणि क्रीडासुपरस्टारः कार्यरताः भविष्यन्ति। आयर्लैण्ड्-विरुद्धं अष्टविकेटैः व्यापकं विजयं प्राप्य भारतं आत्मविश्वासेन, विजयस्य प्रचुरगत्या च उच्चैः सवारः भविष्यति। परन्तु पाकिस्तानदेशः अपरपक्षे क्रीडायां स्वस्य बृहत्तमं प्रतिद्वन्द्वी पराजय्य पराजयात् सह-आयोजकानाम् विश्वकप-नवकाशकानां च यूएसए-पर्यन्तं ब्लूस्-क्रीडां दूरीकर्तुं लक्ष्यं करिष्यति।

दलस्य पन्तस्य भूमिकायाः ​​विषये वदन् रोहितः मेलनात् पूर्वं पत्रकारसम्मेलने अवदत् यत्, "विश्वकप-क्रीडायाः समये अहं कुत्र क्रीडितुम् इच्छामि इति निर्णयार्थं कतिपयेषु IPL-क्रीडासु पन्तं द्रष्टव्यम् आसीत् । प्रथमार्धे यदा अहं तं दृष्टवान् of the tournament, अहं तस्य प्रदर्शनेन सह यथार्थतया प्रसन्नः आसम्, तस्य क्षमता च, तस्य कृते योग्यं संख्यां अन्वेष्टुं कठिनं भवति परन्तु यदा अस्माकं आरम्भे त्रयः दक्षिणहस्ताः सन्ति तदा तत् सुन्दरम् मध्ये तं स्थापयितुं यदा वयं स्पर्धायां अग्रे गच्छामः तदा स्पिनर्-क्रीडकानां महती भूमिका भविष्यति तथा च स्पिन-विरुद्धं तस्य प्रति-आक्रमण-क्षमता महत्त्वपूर्णा भविष्यति।""यशस्वी जायसवालः क्रीडा एकादशमध्ये नास्ति, सः सः एव वयस्कः यः स्वतन्त्रतायाः सह क्रीडितुं शक्नोति। वर्षेभ्यः अहं तस्य तत् कुर्वन् पर्याप्तं दृष्टवान् अहं जानामि च तस्य किं किं बलानि। किञ्चित् दुर्बलता अपि अस्ति, परन्तु अहं इच्छामि।" to focus on his strengths I think he has got an all-round game, यस्य अहं अधिकं उपयोगं कर्तुम् इच्छामि तथा च सः अधिकानि कन्दुकानि क्रीडितुं इच्छामि एतेषां पदानाम् विषये केचन वयस्काः क्रीडायां कतिपयान् प्रवेशबिन्दून् प्रेम्णा पश्यन्ति अतः वयं तस्य विषये चिन्तयितुम् इच्छामः" इति सः अजोडत्।

बाङ्गलादेशस्य विरुद्धं वार्मअप-सङ्घर्षे, आयर्लैण्ड्-विरुद्धे प्रथमे समूह-ए-क्रीडायां च तृतीयस्थाने क्रीडन् पन्ट् क्रमशः ५३, ३६* च रनस्य स्कोरं कृतवान् । पन्तः अधुना एव दिल्ली-कैपिटल्स्-क्लबस्य कप्तानरूपेण सद्यः समाप्तस्य इण्डियन-प्रीमियर-लीग् (IPL) २०२४-क्रीडायाः समये प्रतिस्पर्धात्मक-क्रिकेट्-क्रीडायां पुनरागमनं कृतवान्, यतः २०२२ तमस्य वर्षस्य डिसेम्बर्-मासे प्राणघातक-कार-दुर्घटनायाः अनन्तरं

ऋषभस्य दिल्ली कैपिटल्स् इति दलं सप्तविजयैः, सप्तपराजयैः, १४ अंकैः च षष्ठस्थानं प्राप्तवान्, प्लेअफ्-क्रीडायां गन्तुं च असफलः अभवत् । सः १३ मेलनेषु ४४६ धावनाङ्कान् कृत्वा १५५ तः अधिकेन स्ट्राइक-दरेन त्रीणि अर्धशतकानि कृत्वा दलस्य शीर्ष-रन-प्राप्तकः इति रूपेण उद्भूतः ।असमान उच्छ्वासस्य अप्रत्याशितप्रकृतेः च कारणेन बहुधा परीक्षितस्य नासाउ काउण्टी स्टेडियमस्य मैदानस्य उपरि रोहितः अवदत् यत् उत्तमं क्रिकेट् क्रीडनं कुञ्जी भविष्यति यद्यपि कोऽपि विरोधः वा पिचः वा अस्ति।

"भवन्तः जानन्ति यत् किं अपेक्षितव्यम्, तदनुसारं सज्जता कर्तव्या। वयं तस्य विषये उक्तवन्तः, किं कर्तव्यम्, बल्लेबाजानां गेन्दबाजानां च क्रीडायोजना का भवितुम् अर्हति, किं नियन्त्रयितुं शक्नुमः, यत् भवतः उत्तमं दातुं, मूल्याङ्कनं कर्तुं, क्रीडितुं च तदनुसारं अस्माकं परिवर्तनकक्षे बहु अनुभवः अस्ति विजयं प्राप्तुं।अस्माकं कृते किमपि परिवर्तनं न भवति, वयं सर्वाणि पेटीषु टिकं कर्तुं प्रयतेम" इति सः अपि अवदत्।

क्रीडायां स्टार बल्लेबाजः विराट् कोहली इत्यस्य भूमिकायाः ​​विषये रोहितः अवदत् यत् यद्यपि दलस्य प्रमुखाः खिलाडयः सन्ति तथापि सः इच्छति यत् सर्वे केवलं एकस्य वा द्वयोः वा खिलाडयोः उपरि अवलम्बनस्य स्थाने यथाशक्ति चिप् करणं कुर्वन्तु।"विराट् बाङ्गलादेशस्य विरुद्धं क्रीडां न क्रीडितवान्, प्रथमः महान् क्रीडा नासीत्, परन्तु तस्य मेखलाया अधः पर्याप्तः अनुभवः प्रशिक्षणं च अस्ति यत् सः उत्तमं कर्तुं शक्नोति, यत् न ताडयितुं शक्यते। सः सम्पूर्णे विश्वे क्रीडितः अस्ति" इति कप्तानः अपि अवदत्।

विराट् इत्यस्य पाकिस्तानविरुद्धं टी२० डब्ल्यूसी-क्रीडायां उत्तमः अभिलेखः अस्ति- पञ्चसु मेलनेषु ३०८ रनस्य औसतेन ३०८.००, स्ट्राइक रेट् च १३२.७५, चत्वारि अर्धशतकानि ८२* इति सर्वोत्तमः स्कोरः च अस्ति

आयर्लैण्ड्-सङ्घर्षस्य समये तस्य ऋषभस्य च शरीरे केचन प्रहाराः भवन्ति इति विषये, मैदानस्य अविकारी उच्छ्वासस्य कारणेन जालेषु च रोहितः अवदत् यत्, "ते (भारतीयक्रीडकाः) यस्मात् कारणात् क्रीडन्ति तस्य कारणं यत् ते सर्वे मानसिकरूपेण कठिनाः, अपेक्षया अधिकं कुशलाः च सन्ति anyone else , Guys got hit in the chest, hands etc due to invariable bounce एते क्षणाः सन्ति यदा भवन्तः स्वस्य परीक्षणं कुर्वन्ति तथा तेषु समृद्धिम् अनुभवन्तु।बहुप्रतीक्षितस्य ब्लॉकबस्टर-सङ्घर्षात् पूर्वं रोहितः नेट्-सत्रे बल्लेबाजीं कुर्वन् वाम-अङ्गुष्ठे आघातं प्राप्तवान् तथापि कप्तानः पक्षस्य चिकित्सादलात् चिकित्सासहायतां प्राप्य पुनः अभ्यासं आरब्धवान्

भारत दस्ता : रोहित शर्मा(ग), विराट कोहली, ऋषभ पंत(व), सूर्यकुमार यादव, शिवम दुबे, हार्दिक पाण्ड्या, रविन्द्र जडेजा, अक्षर पटेल, जसप्रीत बुमराह, आर्षदीप सिंह, मोहम्मद सिराज, युजवेन्द्र चहल, संजू सैमसन, कुलदीप यादव , यशस्वी जायसवाल

पाकिस्तान दस्ता : मोहम्मद रिजवान(w), बाबर आजम(ग), उस्मान खान, फखर ज़मान, शदाब खान, आजम खान, इफ्तिखार अहमद, शाहीन अफ्रीदी, हरिस रौफ, नसीम शाह, मोहम्मद अमीर, इमाद वसीम, अबरार अहमद, सैम अयूब , अब्बास अफ्रीदी।