“कल्याण, त्वमेव मृषावादी न अहं। सः यथा शीघ्रं गच्छति तथा भारतीयपदकक्रीडायाः अवसरः तिष्ठति। भारतीयपदकक्रीडायां कस्यचित् शक्तिशालिनः प्रभावशालिनः च आवश्यकता वर्तते। कल्याणः एकमात्रः समयः शक्तिशाली भवति यदा सः कोलकातानगरे सशस्त्रैः रक्षकैः सह गच्छति। तदतिरिक्तं तं कोऽपि न जानाति” इति स्टिमाक् पत्रकारसम्मेलने अवदत्।

फीफा विश्वकप २०२६ क्वालिफायरस् इत्यस्य द्वितीयपक्षे भारतस्य निर्गमनस्य अनन्तरं एआइएफएफ-स्टिमैक्-योः मध्ये प्रचलति शब्दयुद्धे एषः नवीनतमः विकासः अस्ति एतेषां नवीनतमानाम् आरोपानाम् उपरि एआइएफएफ-सङ्घः तस्य अध्यक्षः कल्याणचौबे च कथं प्रतिक्रियां ददति इति द्रष्टुं रोचकं भविष्यति।

“मम कल्याणस्य च कदापि सम्बन्धः नासीत्, स्पष्टम् आसीत् । अहं महासचिवस्य समक्षं निवेदितवान्। राष्ट्रपतिः एतेषु विषयेषु न प्रवर्तते । यदा कल्याणः आगत्य अध्यक्षः निर्वाचितः तदा हयाट्-स्थले अस्माकं प्रथमा समागमः त्रयः निमेषाः यावत् अभवत् यस्मिन् सः पञ्चवारं स्वघटिकाम् अवलोकितवान्" इति स्टीमाक् अवदत्

अद्यैव शाजीप्रभाकरणस्य आलोचना अभवत् यतः सः सत्तायां आसीत् यदा स्टीमैक् २०२६ पर्यन्तं अनुबन्धस्य नवीकरणं कृतवान् ।स्टामाक् इत्यनेन शाजी इत्यस्य निष्कासनस्य विषये प्रश्नः कृतः, भारतीयपदकक्रीडायाः कृते एतत् कदमः उत्तमः अस्ति वा इति विषये च। “शाजी इत्यस्य निष्कासनं साधु न भवितुम् अर्हति, यदि भवान् प्रक्रियां आरभ्य एकत्र कार्यं कर्तुं आरभते तथा च एकवर्षात् अपि पूर्वं भवतः युद्धं भवति । इदं गलतं नकारात्मकं च दर्शयति” इति ५६ वर्षीयः अपि अवदत् ।

सर्वे फुटबॉलनिर्णयाः येषु प्रशिक्षकस्य नियुक्तिः अनुबन्धः च अन्तर्भवति, एआइएफएफ-सङ्घस्य तकनीकीसमित्या नियन्त्रिताः भवन्ति यस्याः नेतृत्वं अध्यक्षः फुटबॉल-किंवदन्तिः च I.M. क्रोएशियादेशीयः पूर्वक्रीडकस्य विषये स्वभावं प्रकटयितुं समयं गृहीतवान् । “आई.एम.विजयनः भारतीयपदकक्रीडायां महान् फुटबॉलक्रीडकः, आख्यायिका च अस्ति किन्तु तकनीकीसमितेः अध्यक्षः भवितुम् योग्यः व्यक्तिः नास्ति” इति सः समाप्तवान् ।