नवीदिल्ली, स्टार्टअप एकैसिया, रियल एस्टेट् तथा आधारभूतसंरचनाक्षेत्रेषु केन्द्रितः डिकार्बनीकरणमञ्चः सोमवासरे अवदत् यत् व्यापारस्य विस्तारार्थं निवेशकानां कृते ६५ लक्षं अमेरिकीडॉलर् (५४ कोटिरूप्यकाणि) संग्रहीतवान्।

एकस्मिन् वक्तव्ये कम्पनी उक्तवती यत् सा "इलुमिनेट् फाइनेन्शियल इत्यस्य नेतृत्वे ६.५ मिलियन डॉलरस्य प्री-सीरीज-परिक्रमं बन्दं कृतवती" इति ।

दक्षिणपूर्व एशिया-आधारितः एसी वेञ्चर्स् अपि अस्मिन् दौरस्य भागं गृहीतवान्, तत्सहितं प्रारम्भिकपृष्ठपोषकाणां एक्सेल, बी कैपिटल इत्येतयोः निरन्तरसमर्थनम् अपि अभवत् ।

२०२२ तमे वर्षे अन्नु तलरेजा इत्यनेन सहसंस्थापकैः पीयूष चितकारैः जगमोहा गर्गैः च स्थापितं Accacia एआइ-सक्षमं SAAS मञ्चं प्रदाति यत् रियल एस्टेट asse प्रबन्धकानां, स्वामिनः, विकासकानां च उत्सर्जनस्य निरीक्षणं कर्तुं, ते डिकार्बनीकरणयात्रायाः डिजाइनं कर्तुं च सहायं करोति

"अस्माभिः पूर्वमेव 25 मिलियन वर्गफीट् अधिकं रियल एस्टेट् इत्यत्र अस्माकं समाधानं नियोजितम् अस्ति तथा च एतस्य अवसरस्य लाभं गृहीत्वा वैश्विकरूपेण स्केल कर्तुं सज्जाः स्मः," इति अक्कासिया इत्यस्य संस्थापकः मुख्यकार्यकारी च तालरेजा वदति।

Accacia इत्यस्य टेक् मञ्चः विद्यमानस्य सम्पत्तिप्रबन्धनस्य, ऊर्जाप्रबन्धनस्य, क्रयणप्रणाल्याः च सह एकीकृत्य वास्तविकसमयस्य आँकडानां स्वचालितीकरणं करोति यत् एकं अनुसरणं गृह्णाति।