एनडीटीवी चैनलेन सह प्रधानमन्त्री मोदी इत्यस्य साक्षात्कारे प्रतिक्रियां दत्त्वा यत्र सः १.२५ लक्षाधिकानां स्टार्टअपानाम् १०० तः अधिकानां यूनिकॉर्नानां च उल्लेखं करोति येन युवानां कृते लक्षशः कार्याणि दत्तानि सन्ति, संस्थापकाः अवदन् यत् सर्वकारेण करविच्छेदः, व्यवसायसरलीकरणसुधारः इत्यादीनां उपक्रमैः वातावरणस्य समर्थनं कृतम्, यस्मिन् नूतनाः विचाराः प्रफुल्लिताः व्यापारः च वर्धते।

"एतादृशैः उपायैः प्रत्यक्षविदेशीयनिवेशस्य वृद्धिः अभवत् तथा च अस्माकं सदृशेषु विद्युत्वाहनेषु (EVs) तथा सोलाबैटरी इत्यादिषु क्षेत्रेषु नूतनानां स्टार्टअपानाम् सफलतापूर्वकं संचालनं कर्तुं देशे स्थायित्वं प्राप्तुं योगदानं दातुं च सहायतां कर्तुं i सम्भवं जातम्," V G Anil, पुणे-आधारित ऊर्जा-प्रौद्योगिकी स्टार्टअप ARENQ इत्यस्य मुख्यकार्यकारी, IANS इत्यस्मै अवदत्।

मूल्याङ्कनस्य दृष्ट्या भारतीयस्टार्टअप पारिस्थितिकीतन्त्रस्य संयुक्तमूल्यं उद्योगविशेषज्ञानाम् अनुसारं ४५० अरब डॉलरात् अधिकं भवति इति अनुमानितम्।

इन्टरफेस् वेञ्चर्स् इत्यस्य संस्थापकः करण देसाई इत्यनेन उक्तं यत् एषा वृद्धिः अनेकानाम् प्रमुखानां चालककारकाणां कारणेन सम्भवः अस्ति, यथा देशे स्टार्टअप्स इत्यस्य विकासाय, समृद्ध्यर्थं च अनुकूलं वातावरणं, येषु जनानां अन्तः उद्यमशीलतायाः व्यवसायस्य च भावनां प्रोत्साहयति मञ्चादिकं च ।

सः अवदत् यत् स्टार्टअप इण्डिया इति उपक्रमादिभिः सर्वकारस्य प्रयत्नाः पारिस्थितिकीतन्त्रस्य सफलतायां योगदानं दत्तवन्तः।

दिल्ली-नगरस्य HRtech startu Unstop इत्यस्य संस्थापकस्य मुख्यकार्यकारी च अंकित अग्रवालस्य मते सर्वकारेण प्रायः २१७ ऊष्मायनकेन्द्राणि आरब्धानि येषां अनुमोदनं प्रायः ८४१ कोटिरूप्यकाणां समीपे अस्ति।

अग्रवालः आईएएनएस-सञ्चारमाध्यमेन अवदत् यत्, "अटल-इन्क्यूबेशन-मिशन-मध्ये अस्माकं समीपे प्रायः ३,५०० स्टार्टअप-संस्थाः आसन् ये भारते प्रायः ७२ अटल-इन्क्यूबेशन-केन्द्रेषु इन्क्यूबेट्-कृताः आसन् ।

सः अपि अवदत् यत् प्रत्येकं राज्ये शीघ्रमेव अद्भुतव्यापारप्रतिमानैः नवीनताभिः सह बहुविधाः स्टार्टअपाः एकशृङ्गाः च भविष्यन्ति, ये विश्वं ख आश्चर्यं गृह्णन्ति।

साक्षात्कारे पीएम मोदी इत्यनेन उक्तं यत् गेमिङ्ग्, स्पैक् इत्यादीनां एतेषां नूतनानां उदयमानक्षेत्राणां कारणेन देशे विशेषतः लघुनगरेभ्यः नगरेभ्यः च प्रतिभासमूहः निर्मितः।