नवीदिल्ली, चेकदेशस्य कारनिर्माता स्कोडा भारते स्वस्य प्रीमियम-एसयूवी कोडियाक् इत्यस्य नवीनतमसंस्करणं सहितं नूतनानि मॉडल्-वाहनं कर्तुं पश्यति, येन देशे स्वस्य उपस्थितिः सुदृढा भवति।

वाहननिर्मातृकम्पनी आगामिवर्षस्य आरम्भे देशे उप-४ मीटर्-कम्पैक्ट्-एसयूवी-इत्यस्य परिचयस्य योजनां पूर्वमेव घोषितवती अस्ति ।

कुशक् इत्यनेन सह मध्यम-आकारस्य एसयूवी-विभागे स्कोडा-संस्थायाः पूर्वमेव उपस्थितिः अस्ति ।

In an interaction with , स्कोडा ऑटो इण्डिया ब्राण्ड् डायरेक्टर पेट्र जनेबा इत्यनेन उक्तं यत् ऑटो ब्राण्ड् अपि अस्मिन् वर्षे अन्ते प्रीमियम सेडान् ओक्टेविया इत्यस्य पुनः बाजारे परिचयं कर्तुं पश्यति।

सः अवदत् यत् नूतनस्य कोडियाक् इत्यस्य परीक्षणखच्चराः सम्भवतः अस्मिन् वर्षे अन्ते भारतीयतटं प्राप्नुयुः तथा च आगामिवर्षे एतावता समये एतत् मॉडलं प्रवर्तयितुं शक्यते।

जनेबा इत्यनेन अवलोकितं यत् वैश्विकरूपेण स्कोडा इत्यस्य कारानाम् विशालः विभागः अस्ति किन्तु भारते सः "यस्य सफलतायाः महती अवसरः अस्ति" इति मॉडल्-प्रवर्तनं कर्तुम् इच्छति ।

सम्प्रति बहवः जनाः सन्ति ये एसयूवी-वाहनानि प्राधान्येन पश्यन्ति अतः सर्वे ब्राण्ड्-संस्थाः माङ्गल्याः पूर्तये अधिकानि एतादृशानि मॉडल्-आनयन्ति इति सः अवदत्।

शास्त्रीयं सेडान् अनुभवं इच्छन्तीनां ग्राहकानाम् कृते कम्पनी ओक्टेवियाम् अपि पुनः आनेतुं पश्यति इति सः अवदत्।

"ओक्टेविया अपि अस्माकं रडारे अस्ति यत् भारतीयविपण्यं प्रति पुनः आनेतुं शक्यते। स्लाविया एकं खण्डं लक्ष्यं करोति परन्तु ऑक्टेविया सर्वथा भिन्नं वक्तव्यं वर्तते" इति जनेबा अवदत्।

कम्पनी सम्भवतः अस्मिन् वर्षे अन्ते सीबीयू (पूर्णतया निर्मितानाम् एककानां) विक्रयं आरभेत, यदा तु आगामिवर्षपर्यन्तं मॉडलस्य स्थानीयसभायाः आरम्भः भविष्यति इति सः अवदत्।

कम्पनी नूतनं सुपरब् इत्येतत् CBU इति रूपेण अपि विपण्यां प्रदर्शयिष्यति इति जनेबा अवदत्।

"अस्माकं सर्वाणि उत्पादानि आनेतव्यानि येषां अर्थः भवति यतोहि ब्राण्ड् मॉडलैः सह प्रचलति..भवतः यावन्तः काराः सन्ति, तावत् बृहत्तरः ब्राण्ड् भवति.." इति सः अवदत्।

कम्पनीयाः उच्चस्तरस्य यूरोपीयविरासतां ब्राण्ड्-सहितं उत्पादानाम् एकः स्वस्थः मिश्रणः भविष्यति तथा च प्रवेशस्तरस्य गहनतया स्थानीयकृतैः, मात्रा-उन्मुखैः ब्राण्ड्भिः सह इति जनेबा अवदत्।

फोक्सवैगन-समूहस्य भागः अयं वाहननिर्माता देशे बैटरी-विद्युत्-माडल-प्रवर्तनं कर्तुं अपि पश्यति ।