एतेन अधिग्रहणेन स्कूलनेट् वित्तवर्षे 27 यावत् 10,000 निजीविद्यालयेषु स्वस्य व्याप्तिम् अपि वर्धयितुं जीनियस टीचर्स् इत्यस्य निजीविद्यालयबाजारे उपस्थितिं अभिनव-एआइ-नेतृत्वेन शिक्षक-छात्र-एप्स च प्राप्नोति।

"अधिकांशकम्पनयः निवेशकधनस्य रक्तस्रावं कुर्वन्ति तथापि लाभप्रदतायाः समीपे कुत्रापि न सन्ति, स्कूलनेट् मेक इन इण्डिया कम्पनीयाः प्रेरणा अस्ति तथा च कोटिकोटिशिक्षकाणां छात्राणां च जीवने महत् प्रभावं जनयति" इति जीनियस टीचरस्य सीईओ & संस्थापकः अद्वितिया शर्मा , इति विज्ञप्तौ उक्तम् ।

वित्तवर्षे २४ कृते ४२९ कोटिरूप्यकाणां राजस्वेन ६९ कोटिरूप्यकाणां ईबीआईटीडीए च स्केलरूपेण कार्यं कुर्वन् स्कूलनेट् इति कम्पनी उल्लेखितवान्। एतत् छात्राणां शिक्षणपरिणामेषु सुधारं कर्तुं विद्यालयेभ्यः स्वस्य स्मार्ट-वर्गसमाधानं एआइ एप्स् इकोसिस्टम् च प्रदाति।

"वयं Genius Teacher इत्यनेन सह 1 वर्षाधिकं कार्यं कृतवन्तः, तेषां A+ Team तथा AI Tech क्षमतया प्रभाविताः अस्मत्, अस्माकं विश्वासः अस्ति यत् ते अस्माकं विकासस्य अग्रिमचरणस्य दृढतया समर्थनं करिष्यन्ति" इति आर.सी.एम. स्कूलनेट् इण्डिया इत्यस्य सीईओ रेड्डी एम.डी.

3 IIT बम्बई स्नातकैः स्थापितः Genius Teacher - शर्मा, सहसंस्थापकैः शशङ्कपचोरे, रुतुराज अत्रे च सह - वर्तमानकाले प्रायः 25 लक्षं छात्रान् प्रभावितं करोति, यत्र CBSE, ICSE, तथा 5 राज्यमण्डलानां पाठ्यक्रमाः सन्ति