नवीदिल्ली [भारत], खानमन्त्रालयः राष्ट्रियराजधानीयां सोमवासरे महत्त्वपूर्णानां सामरिकानाम् खनिजखण्डानां नीलामस्य चतुर्थं भागं प्रारभ्यते।

मन्त्रालयस्य वक्तव्यस्य अनुसारं केन्द्रीयकोयलाखानमन्त्री जी किशनरेड्डी, कोयलाखानराज्यमन्त्री सतीशचन्द्रदुबे च सोमवासरे नवीदिल्लीनगरस्य सीजीओ परिसरे स्कोप् कन्वेन्शन सेण्टर इत्यत्र अस्य भागस्य उद्घाटनं करिष्यन्ति।

देशस्य आर्थिकविकासाय, खनिजसुरक्षायै च महत्त्वपूर्णाः खनिजाः अत्यावश्यकाः सन्ति । निष्कर्षणार्थं प्रसंस्करणार्थं च तेषां दुर्लभता अथवा सीमितसंख्यायां राष्ट्रेषु निर्भरता आपूर्तिशृङ्खलासु महत्त्वपूर्णानि दुर्बलतां सृजितुं शक्नोति ।

गतवर्षे सर्वकारेण खानि-खनिजविकास-विनियमन-अधिनियमस्य संशोधनं कृत्वा केन्द्रसर्वकाराय २४ महत्त्वपूर्ण-रणनीतिक-खनिजानां कृते खनिज-रियायतं निर्गन्तुं अधिकारः दत्तः

केन्द्रसर्वकारेण एतावता त्रीणि भागाः प्रारब्धाः, येषु १४ राज्येषु केन्द्रीयक्षेत्रेषु च ३८ महत्त्वपूर्णाः सामरिकाः च खनिजखण्डाः नीलामिताः सन्ति । अस्मिन् कार्यक्रमे २०२३ तमस्य वर्षस्य नवम्बर्-मासस्य २९ दिनाङ्के प्रारब्धस्य प्रथम-खण्डस्य प्राधान्य-निविदाकारानाम् घोषणा भविष्यति ।

आयोजने द्वयोः अधिसूचितनिजी अन्वेषणसंस्थायोः (NPEA) प्रमाणपत्रस्य प्रस्तुतिः अपि भविष्यति। तदतिरिक्तं खनिजसंसाधननिष्कासनस्य दक्षतां वर्धयितुं तेषां व्यवहार्य आर्थिकमिश्रधातुषु धातुषु च परिवर्तनार्थं स्टार्टअप-संस्थानां अनुसंधानविकाससंस्थानां च अनुदानपत्राणि अनुमोदनपत्राणि प्रदत्तानि भविष्यन्ति।

अपि च, खनिजखण्डानां प्रक्षेपणकार्यक्रमे अन्वेषणानुज्ञापत्रधारकाणां कृते अन्वेषणव्ययस्य आंशिकप्रतिपूर्तिं कर्तुं योजना अपि मन्त्रालयः प्रवर्तयिष्यति।