इन्स्टाग्रामं प्रति गत्वा २८.३ मिलियनं अनुयायिनां सोनाक्षी एकां छायाचित्रमालाम् अस्थापयत् यस्मिन् सा श्वेतशर्टं, कृष्णवर्णीयं ब्लेज़रं, तस्य मेलनं कृत्वा विस्तृतपदानां पतलूनं च धारयन्ती दृश्यते।

स्वस्य मेकअपस्य कृते सोनाक्षी नग्नगुलाबी अधरं, पक्षयुक्तं नेत्रलेखनं, घनभ्रूः, सम्यक् समोच्चगण्डः च सहितं मैट् लुक् इत्यस्य विकल्पं कृतवती । तस्याः केशाः सुव्यवस्थिते बन्ने बद्धाः सन्ति, सा च सुवर्णकुण्डलैः, सङ्गतवलयैः च परिधानस्य उपसाधनं कृतवती ।

दिवा अपि स्वस्य विशालं हीरकविवाहवलयम् अपि प्रदर्शितवती।

शीर्षके सोनाक्षी लिखितवान् यत् – “त्वं मम प्रमुखः नासि... अहम् अस्मि।”

इदानीं अलौकिकहास्यचलच्चित्रे ‘काकुडा’ इत्यस्मिन् रितेशदेशमुखः विक्टरस्य रूपेण, सोनाक्षी इन्दिरा इत्यस्य भूमिकायां, साकिब सलीमः च सन्नी इत्यस्य भूमिकायां मुख्यभूमिकायां अभिनयं करोति, यत्र आसिफखानः किलविशस्य प्रमुखभूमिकां निर्वहति

चलच्चित्रं हास्यस्य, शीतलतायाः च रोलरकोस्टर-सवारी अस्ति, यत् शापितस्य रातोडी-ग्रामस्य परितः परिभ्रमति । अस्मिन् पार्श्वविभाजनहास्येन सह सम्बद्धाः मेरुदण्डस्य झुनझुनाः क्षणाः दृश्यन्ते ।

आदित्यसरपोत्दारेन निर्देशितं, रोनी स्क्रूवला इत्यनेन निर्मितं च एतत् चलच्चित्रम् अधुना ZEE5 इत्यत्र प्रसारितं भवति ।

व्यक्तिगतमोर्चे सोनाक्षी मुम्बईदेशस्य बान्द्रावेस्ट् इत्यस्मिन् ८१ ऑरेएट् इत्यस्मिन् स्वस्य नूतने अपार्टमेण्ट् इत्यस्मिन् सिविलसमारोहे २३ जून दिनाङ्के अभिनेतुः जहीर इकबाल इत्यनेन सह विवाहं कृतवती ।

एशिया-प्रेरितानां आधुनिकतावादीनां व्यञ्जनानां कृते प्रसिद्धे मुम्बई-नगरस्य लिङ्किङ्ग्-रोड्-नगरस्य भोजनालये बास्टियन-इत्यत्र तस्मिन् एव दिने दम्पत्योः स्वागतं कृतम् ।

कार्यमोर्चे सोनाक्षी अन्तिमे समये विज्ञानकथा-एक्शन-चलच्चित्रे ‘बड़े मियाँ छोटे मियान्’ इत्यस्मिन् विशेषरूपेण दृष्टा, यस्मिन् अक्षयकुमारः टाइगर श्रॉफ् च शीर्षकभूमिकासु अभिनयम् अकरोत्

तदनन्तरं अभिनेत्र्याः ‘निकिता रॉय एण्ड् द बुक आफ् डार्कनेस्’ इति मार्गः अस्ति ।