चतुर्णां समूहानां केचन ३०६ सम्बद्धाः
, एसके, हुण्डाई मोटर तथा एल
२४.५१ खरब वोन ($१७.९ अरब) i २०२३, एकवर्षपूर्वं ७१.९१ खरब वोन तः न्यूनम्, कोरिया सीएक्सओ संस्थान, एकः निगमस्य आँकडा फर्मस्य प्रतिवेदनस्य अनुसारम्।

देशस्य बृहत्तमः समूहः सैमसंग समूहः गतवर्षे तस्य मूलसम्बद्धस्य सैमसुन् इलेक्ट्रॉनिक्सस्य दुर्बलप्रदर्शनस्य कारणेन सर्वाधिकं लाभं न्यूनीकृतवान् इति योन्हाप् समाचारसंस्थायाः सूचना अस्ति।

समूहस्य ५९ सम्बद्धानां कृते गतवर्षे २.८३ खरब वोन इति ऑपरेटिन्-आयस्य ९३ प्रतिशतं न्यूनता अभवत्, यत् एकवर्षपूर्वं ३८.७४ खरब-वॉन् आसीत्

विशेषतया, सैमसंग इलेक्ट्रॉनिक्सः 2023 तमे वर्षे 11.5 खरब वोन इत्यस्य परिचालनहानिं प्रति स्थानान्तरितवान् यत् पूर्ववर्षे 25.31 खरब वोन इत्यस्य परिचालनलाभात् न्यूनचिप् माङ्गल्याः कारणतः।

एसके समूहस्य १३५ सम्बद्धानां परिचालनलाभः ३.९१ खरब वोन इत्येव ८० प्रतिशतं न्यूनः अभवत्, यत् अस्मिन् एव काले १९.१४ खरब वोनः आसीत् ।

प्रमुखः सम्बद्धः एसके हाइनिक्सः सुस्तचिपविक्रयणस्य ७.६६ खरब वोनस्य परिचालनलाभात् ४.६७ खरब वोनस्य परिचालनहानिपर्यन्तं स्थानान्तरितवान्

एलजी ग्रुप् अपवादः नासीत् । अस्य ४८ सम्बद्धाः १.४४ खरब वोन परिचालनलाभात् २७०.७ अरब वोन इत्येव परिचालनहानिम् अभवन् ।

तस्य विपरीतम्, हुण्डाई मोटर समूहः वैश्विकबाजारेषु स्वस्य एसयूवीनां उच्चस्तरीयजननेसिस् मॉडलानां च स्ट्रॉन् माङ्गल्या सहाय्येन ठोसपरिणामान् प्राप्तवान्

वाहनसमूहस्य ५० सम्बद्धाः गतवर्षे १८.० खरब वोन इत्येव परिचालनलाभं ज्ञातवन्तः, यत् एकवर्षपूर्वं १२.५८ खरब वोन इत्यस्मात् ४३ प्रतिशतं कूर्दितवान्