बुधवासरे समाप्तं भवितुम् निर्धारितस्य त्रिदिवसीयस्य हड़तालस्य अनन्तरं विश्वस्य बृहत्तमस्य स्मृतिचिपनिर्मातृसंस्थायाः बृहत्तमस्य श्रमिकसङ्घस्य राष्ट्रियसैमसंग इलेक्ट्रॉनिक्स यूनियनेन (एनएसईयू) अन्यं पञ्चदिवसीयं हड़तालं कर्तुं योजना कृता आसीत्, यत् १५ जुलैतः आरभ्यते।

परन्तु संघेन उक्तं यत् सः सीधा अनिश्चितकालं यावत् हड़तालं कर्तुं योजनां परिवर्तयति यतः कम्पनी त्रिदिवसीयहड़तालस्य समये किमपि संवादं कर्तुं प्रयत्नं न कृतवती इति योन्हाप् समाचारसंस्थायाः समाचारः।

एनएसईयू इत्यनेन उक्तं यत् ६,००० तः अधिकाः सदस्याः श्रमकार्ये भागं ग्रहीतुं स्वस्य अभिप्रायं प्रकटितवन्तः। तेषु ५,००० तः अधिकाः मुख्यधारायां अर्धचालकविभागस्य आसन् इति अत्र उक्तम् ।

हड़तालस्य अभावेऽपि सैमसंग-संस्थायाः कथनमस्ति यत् श्रमकार्यस्य प्रथमदिनद्वये उत्पादनस्य बाधाः न अभवन् ।

जनवरीमासादारभ्य पक्षद्वयेन अनेकाः वार्ताः कृताः परन्तु वेतनवृद्धेः दरः, अवकाशव्यवस्था, बोनसः च विषये स्वमतभेदं संकुचितं कर्तुं असमर्थाः अभवन्

संघेन सर्वेषां कर्मचारिणां एकदिवसीयावकाशः, २०२४ तमे वर्षे वेतनवार्तालापसम्झौते हस्ताक्षरं न कृतवन्तः ८५५ सदस्यानां महती वेतनवृद्धिः च आग्रहः कृतः।

संघेन कम्पनीतः अधिकं वेतनयुक्तं अवकाशं प्रदातुं, अवैतनिकहड़तालेषु आर्थिकहानिः क्षतिपूर्तिः अपि दातुं आग्रहः कृतः।

एनएसईयू कुलसदस्यतां ३१,००० इति ज्ञापयति, यत् सैमसंग इलेक्ट्रॉनिक्सस्य कुलकार्यबलस्य प्रायः २४ प्रतिशतं प्रायः १२५,००० भवति ।