नवीदिल्ली, भारतेन सेवाक्षेत्रसम्बद्धस्य विषयस्य समाधानार्थं आस्ट्रेलियाविरुद्धं विश्वव्यापारसंस्थायाः नियमानाम् अन्तर्गतं मध्यस्थतायाः कार्यवाही याचिता, यतः तस्य प्रभावः नूतनदिल्लीनगरस्य सेवाव्यापारे भवितुम् अर्हति इति एकः अधिकारी अवदत्।

अधिकारी अवदत् यत् भारतेन अस्मिन् विषये मध्यस्थतायाः अनुरोधस्य विषये विश्वव्यापारसङ्गठनेन पूर्वमेव संवादः कृतः।

२०२३ तमस्य वर्षस्य नवम्बर्-मासस्य १७ दिनाङ्के आस्ट्रेलिया-देशः विश्वव्यापारसंस्थायाः सचिवालयं GATS (सेवानां व्यापारस्य सामान्यसम्झौता) इत्यस्य अन्तर्गतं विशिष्टप्रतिबद्धतानां समयसूचीं परिवर्तयितुं स्वस्य अभिप्रायस्य विषये सूचितवान् यत् सेवानां घरेलुविनियमनसम्बद्धानां अतिरिक्तप्रतिबद्धतानां समावेशः करणीयः

GATS इति विश्वव्यापारसंस्थायाः सम्झौता १९९५ तमे वर्षे प्रवर्तते ।भारतः १९९५ तमे वर्षात् जिनेवा-नगरस्य संस्थायाः सदस्यः अस्ति

"प्रभावितसदस्यः" इति नाम्ना भारतेन उक्तं यत् आस्ट्रेलियादेशस्य विशिष्टप्रतिबद्धतासु अभिप्रेतः परिवर्तनं कतिपयानि शर्ताः न पूरयति इति अधिकारी अवदत्।

"तदनन्तरं... भारतं आस्ट्रेलिया च सम्झौतां प्राप्तुं दृष्ट्या वार्तायां प्रवृत्तौ। एतासां वार्तानां समापनस्य अवधिः परस्परसम्झौतेन २०२४ तमस्य वर्षस्य एप्रिल-मासस्य १९ दिनाङ्कपर्यन्तं विस्तारिता। तथापि कोऽपि सम्झौताः कर्तुं न शक्तवन्तौ। भारतं, एतेन, मध्यस्थतायाः अनुरोधं करोति आस्ट्रेलियादेशेन सह कार्यवाही” इति अधिकारी अवदत्।

अबुधाबीनगरे फरवरीमासे ७० तः अधिकाः विश्वव्यापारसंस्थायाः राष्ट्राणि सेवासु मालस्य सामान्यसम्झौते (GATS) अन्तर्गतं अतिरिक्तदायित्वं ग्रहीतुं सहमताः सन्ति येन परस्परं गैर-वस्तूनाम् व्यापारः सुलभः भवति तथा च विश्वव्यापारसंस्थायाः अन्येषां सर्वेषां सदस्यानां कृते अपि एतादृशीः रियायताः विस्तारिताः भवन्ति

GATS इत्यस्मिन् स्वस्य अनुसूचनायाः अन्तर्गतं एते दायित्वाः अनुज्ञापत्रस्य आवश्यकताभिः प्रक्रियाभिः, योग्यतायाः आवश्यकताभिः प्रक्रियाभिः, परस्परं तकनीकीमानकैः च सम्बद्धान् अनभिप्रेतव्यापारप्रतिबन्धकप्रभावान् वा उपायान् न्यूनीकर्तुं प्रयतन्ते

भारतीयव्यावसायिककम्पनीनां अपि लाभः भविष्यति येषां इदानीं एतेषु ७० देशेषु विपण्यं प्राप्तुं समानः अवसरः भविष्यति, यदि ते मानकानि पूरयन्ति।

अनुमानानुसारं एतत् कदमः निम्नमध्यम-आय-अर्थव्यवस्थानां कृते सेवा-व्यापार-व्ययस्य १० प्रतिशतं, उच्च-मध्यम-आय-अर्थव्यवस्थानां कृते १४ प्रतिशतं च न्यूनीकर्तुं साहाय्यं करिष्यति, यत्र समग्ररूपेण १२७ अरब-डॉलर्-रूप्यकाणां बचतम् भविष्यति

मध्यस्थताप्रक्रियायाः माध्यमेन विश्वव्यापारसंस्थायाः विवादानाम् समाधानं कर्तुं शक्यते ।

अन्यः अधिकारी अवदत् यत् भारते तस्य प्रभावस्य परिमाणं मध्यस्थः निर्णयं करिष्यति।