कम्पनी अवदत् यत् UNISOC T760 इत्यस्य प्रवर्तनेन 5G सर्वेषां कृते सुलभं कर्तुं लक्ष्यं वर्तते। भारते नूतनं चिप्सेट् विपण्यं प्रति आनेतुं प्रमुखैः OEM (मूलसाधननिर्मातृभिः) खिलाडिभिः सह सहकार्यं कुर्वन् अस्ति ।

"Antutu V10 इत्यस्मिन् 510,000 तः अधिकानि अंकाः स्कोरं कृत्वा, UNISOC T760 उच्चपरिभाषा-गेमिंग्, बहुकार्यं, छायाचित्रणं, विडियो-रिकार्डिङ्ग-कार्यं च उत्कृष्टं भवति, यत् उपयोक्तृभ्यः विस्तृत-क्रियाकलापानाम् अन्तरक्रियाणां च मध्ये आनन्दस्य सन्तुष्टेः च प्रचुरता प्रतिज्ञायते," इति कम्पनी इत्यनेन उक्तम् a statement.

चिपसेट् मध्ये 6nm EUV प्रक्रिया प्रौद्योगिकी अस्ति, Hard Decode/4K@30fps एन्कोडिंग् तथा डिकोडिंग् समर्थयति, तथा च FHD+ रिजोल्यूशन डिस्प्लेस् इत्यनेन सह 120Hz रिफ्रेश रेट् इत्यनेन सह सङ्गतम् अस्ति

एते विनिर्देशाः गेमिंग् अनुभवान् उन्नतयन्ति, खिलाडयः विमर्शपूर्णं मनोरञ्जनं आनन्दं च प्रदास्यन्ति इति कम्पनीयाः अनुसारम् ।

अपि च, अर्धचालक-डिजाइन-कम्पनी अवदत् यत् एकेन अभिनव-एआइ-विकास-मञ्चेन सह, चिपसेट् विविध-अनुप्रयोगानाम् द्रुत-प्रभावि-वर्धनस्य सुविधां करोति, अन्ततः अधिक-बुद्धिमान् उपयोक्तृ-अनुभवं प्रदाति

तदतिरिक्तं, UNISOC T760 बहु-मोड एकीकृतस्य अभिनव-वास्तुकला तथा AI बुद्धिमान् समायोजन-प्रौद्योगिक्याः उपयोगं करोति, यस्य परिणामेण 5G-आँकडा-परिदृश्येषु समग्र-विद्युत्-उपभोगे 37 प्रतिशतं न्यूनता, 5G-स्टैण्डबाई-परिदृश्येषु च विद्युत्-उपभोगे 18 प्रतिशतं न्यूनता च भवति इति तया अजोडत् .