नवीदिल्ली, कैपिटल मार्केट् रेगुलेटर् सेबी इत्यनेन शुक्रवासरे रिलायन्स् होम फाइनेन्स इत्यस्य उपरि लक्षरूप्यकाणां दण्डः कृतः यतः सः जून २०२१ तमे वर्षे जारीकृते एनसीएल-आदेशेन सह शेयर-विनिमयस्थानेषु प्रकटीकरणं न कृतवान्।

दण्डः ४५ दिवसेषु दातव्यः इति प्रतिभूतिविनिमयमण्डलः ओ इण्डिया (सेबी) अवदत्।

सेबी इत्यनेन स्वस्य आदेशे उल्लेखितम् यत् रिलायन्स् होम फाइनेन्स् इत्यनेन २०२१ तमस्य वर्षस्य जूनमासस्य २१ दिनाङ्कस्य एनसीएलटी-आदेशस्य विषये प्रकटीकरणं न कृतम् अस्ति तथा च एनसीएलटी-आदेशस्य विरुद्धं स्वस्य तथा बैंक् आफ् बड़ौदा इत्यनेन दाखिलानां अपीलानाम् विषये सूचनाः अपि न प्रकटिताः।

एनसीएलटी इत्यस्य आदेशानुसारं रिलायन्स् होम फाइनेन्स इत्यस्मै निर्देशः दत्तः यत् सः डिबेंचरस्य व्याजं अनुबन्धिकदरेण, यस्य गणना साकारीकरणपर्यन्तं भवति, मासद्वयस्य अन्तः दातुं, तदनन्तरं च मासत्रयेषु मूलधनस्य भुक्तिं कृत्वा डिबेंचरस्य मोचनं कर्तुं च निर्देशः दत्तः।

आदेशेन गत्वा, th सुरक्षित-अपरिवर्तनीय-डिबेन्टर् (NCDs) इत्यस्य विषये बकाया देयराशिः २,८५० कोटिरूप्यकाणां अधिका आसीत्

कम्पनी सेबी इत्यस्य एलओडीआर (सूचीकरणस्य दायित्वं प्रकटीकरणस्य आवश्यकता च नियमस्य अन्तर्गतं आदेशस्य पारितस्य २४ घण्टानां अन्तः प्रकटीकरणं कर्तुं बाध्यम् आसीत्।

"सूचनाकारः (रिलायन्स होम फाइनेंस) प्रकटीकरणं कर्तुं मुक्तः न भवितुम् अर्हति यतः वार्षिकप्रतिवेदने अथवा मीडियाद्वारा अथवा विभिन्नेषु जालपुटेषु आच्छादितस्य सूचना/घटनाविवरणस्य प्रकटीकरणं कृतम् आसीत्।

"एतत्... LOD Regulations, 2015... इत्यस्य प्रावधानानाम् अनुपालनरूपेण न गणयितुं शक्यते, यतः आवश्यकानि प्रकटीकरणानि आदानप्रदानं प्रति सूचनादातृणां कृते भवितुमर्हन्ति स्म," इति सेबी अवदत्।

तदतिरिक्तं, फर्मेण स्वस्य ऋणनिराकरणयोजनायाः विषये th सूचनायाः विषये विलम्बितं प्रकटीकरणं कृतम् अस्ति -- 29 जुलाई, 2020 दिनाङ्कस्य अभिव्यक्ति o ब्याजबोलस्य आमन्त्रणं, 19 जून 2021 दिनाङ्के समाधानयोजनायाः अनुमोदनं च।

एतत् प्रकटीकरणं क्रमशः २०२० तमस्य वर्षस्य जुलै-मासस्य ३०, २०२ तमस्य वर्षस्य जून-मासस्य २० दिनाङ्कात् परं न कर्तव्यम् आसीत् ।

परन्तु कम्पनी क्रमशः 31 जुलै 2020 तथा जून 21, 2021 इत्येतयोः आदानप्रदानयोः कृते द्वयोः आयोजनयोः प्रकटीकरणं कृतवती आसीत्, प्रत्येकस्य आयोजनस्य कृते एकस्मिन् दिने विलम्बः कृतः आसीत्।

तदनुसारं नियामकेन "प्रावधानानाम् उल्लङ्घनस्य सूचनायां ८ लक्षरूप्यकाणां दण्डः... LODR Regulations, 2015 read with clause 2 o Listing Agreement" इति