मुम्बई (महाराष्ट्र) [भारत], भारतीयस्य प्रतिभूतिविनिमयमण्डलेन (सेबी) एकस्य व्यापारिकसमाचारचैनलस्य पूर्वएङ्करस्य अन्येषां च अष्टानां व्यक्तिनां संस्थानां च शो मध्ये धोखाधड़ीव्यापारप्रथानां कृते प्रतिबन्धः कृतः।

नियामकेन पूर्व-एंकर-प्रदीप-पाण्ड्या-इत्यस्य एकस्य अल्पेश-वसन्जी-फुरिया-इत्यस्य च तकनीकीविश्लेषकस्य उपरि एक-कोटि-रूप्यकाणां दण्डः कृतः, शेषषट्-संस्थानां कृते दश-लक्ष-रूप्यकाणां दण्डः अपि कृतः

नियामकेन आगामिषु ४५ दिवसेषु दण्डः दातव्यः इति निर्देशः दत्तः।

पाण्ड्या, फुरिया इत्यादयः सप्त जनाः व्यावसायिकचैनेल् इत्यत्र 'पाण्ड्या का फुण्डा' इति शो इत्यस्य माध्यमेन धोखाधड़ीपूर्णव्यापारप्रथासु प्रवृत्ताः इति दण्डिताः।

अन्ये षट् संस्थाः येषां व्यापारे प्रतिबन्धः अस्ति ते अल्पेश फुरिया (एचयूएफ), अल्पा फुरिया, मनीष फुरिया, मनीष फुरिया (एचयूएफ), महान इन्वेस्टमेण्ट्, तोशी ट्रेड् च सन्ति, येषु सर्वेषु अपि १० लक्षरूप्यकाणां दण्डः अपि भवति

बाजारनियामकेन संस्थाभ्यः अपि अवैधलाभानां १०.८३ कोटिरूप्यकाणां प्रत्यागमनाय आह, यत् अल्पेशफुरिया, प्रदीपपाण्ड्या च सहितैः संस्थाभिः धोखाधड़ीव्यापारद्वारा प्राप्तम्। अस्मिन् ८.३९ कोटिरूप्यकाणि सेबी इत्यस्य अक्टोबर् २०२१ तमस्य वर्षस्य अन्तरिम-आदेशस्य विरुद्धं पूर्वमेव निक्षिप्ताः सन्ति अतः अधुना संस्थायाः नियामकं १२ प्रतिशतं व्याजेन सह २.४४ कोटिरूप्यकाणि दातव्यानि भविष्यन्ति।

सेबी इत्यनेन स्वस्य अन्तिमक्रमे उक्तं यत्, "तस्य (प्रदीप पाण्ड्या) शो 'पाण्ड्या का फुण्डा' इत्यत्र दत्तानां स्टॉक-अनुशंसानाम् अपि च अद्य क्रय-विक्रय-विक्रेतानां ("BTST") तथा च अन्तर्- अल्पेशवसन्जी फुरिया ("अल्पेश फुरिया") द्वारा निष्पादितदिनव्यापाराः तथा च 1 नवम्बर, 2019 तः 13 जनवरी, 2021 पर्यन्तं अवधिमध्ये संलग्नाः संस्थाः।"

सेबी इत्यनेन टिप्पणी कृता यत्, "फुरिया इत्यनेन एतस्याः विशेषाधिकारप्राप्तसूचनायाः पूंजीकृत्य स्वस्य खातानां माध्यमेन, सम्बन्धितसंस्थानां च लेखानां माध्यमेन व्यापाराः निष्पादिताः, अनुशंसानाम् सार्वजनिकरूपेण प्रसारणात् पूर्वं लाभाय स्वस्थानं स्थापयति स्म

प्रदीप पाण्ड्या २०२१ पर्यन्तं विभिन्नप्रदर्शनानां होस्ट् सह-आयोजकः च आसीत् ।अल्पेश फुरिया अतिथिविश्लेषकरूपेण चैनले उपस्थितः अभवत् तथा च चैनले तथा च सोशल मीडियाद्वारा अपि स्टॉक् अनुशंसां दत्तवान्

अन्वेषणे पाण्ड्या-अल्पेश-फुरिया-योः मध्ये आदान-प्रदानस्य व्हाट्सएप्-चैट्-मध्ये निर्णायक-साक्ष्याः प्राप्ताः । पाण्ड्या इत्यनेन समर्थितेषु एतेषु गपशपेषु स्टॉक-अनुशंसानाम्, व्यापार-रणनीतीनां च विषये चर्चाः आसन् । एतेषां गपशपानां सामग्रीः द्वयोः व्यक्तियोः मध्ये आगामिनां अनुशंसानाम् विषये सूचनासाझेदारी-आरोपाणां प्रमाणीकरणे महत्त्वपूर्णां भूमिकां निर्वहति स्म ।

सेबी प्रकाशयति यत् व्यावसायिकसमाचारचैनलेषु एंकरसहिताः वित्तीयपत्रकाराः जनसामान्यं प्रति विपण्यसूचनायाः विश्वसनीयप्रसारकरूपेण कार्यं कृत्वा वित्तीयबाजारेषु महत्त्वपूर्णां भूमिकां निर्वहन्ति। तेषां अन्वेषणं, विश्लेषणं, अनुशंसाः च प्रायः निवेशकानां व्यापकदर्शकैः मुद्रामूल्येन गृह्यन्ते ये निवेशनिर्णयार्थं एतस्याः सूचनायाः उपरि अवलम्बन्ते

प्राधिकरणेन क्रमेण एतत् बोधितं यत् यदा पत्रकाराः भौतिक-असार्वजनिकसूचनाः साझेदारी कर्तुं प्रवृत्ताः भवन्ति, यथा अस्मिन् प्रकरणे उल्लेखितम्, तदा न केवलं नैतिकमानकानां उल्लङ्घनं भवति अपितु विपण्यगतिशीलतां विकृतं भवति।