नवीदिल्ली, मार्केट्स् नियामकेन सेबी इत्यनेन बुधवासरे ऋणप्रतिभूतीनां मुद्रामूल्यं वर्तमानकाले एकलक्षरूप्यकाणां मूल्ये 10,000 रुप्यकाणि यावत् भृशं न्यूनीकृत्य निगमबाण्डबाजारे खुदरानिवेशकानां सहभागिता वर्धिता।

बाजारप्रतिभागिनां मतं यत् ऋणप्रतिभूतिषु टिकटाकारस्य न्यूनता अधिकान् गैर-संस्थागतनिवेशकान् निगमबन्धकबाजारे भागं ग्रहीतुं प्रोत्साहयितुं शक्नोति यत् क्रमेण तरलतां अपि वर्धयितुं शक्नोति।

सेबी इत्यनेन एकस्मिन् परिपत्रे उक्तं यत्, "निर्धारकः १०,००० रुप्यकाणां मुद्रामूल्येन निजीस्थापन-आधारेण ऋणसुरक्षां वा अपरिवर्तनीयं मोचनीयं प्राथमिकता-शेयरं वा निर्गन्तुं शक्नोति" इति

एतत् तु कतिपयानां शर्तानाम् अधीनं भविष्यति यथा जारीकर्ता न्यूनातिन्यूनम् एकं व्यापारिकबैङ्करं नियुक्तं कुर्यात्, तथा च अपरिवर्तनीय-डिबेंचर-अपरिवर्तनीय-मोचनीय-प्राथमिकता-भागाः साधारण-वेनिला, व्याज-वायु-धारक-यन्त्राणि भवेयुः

सेबी इत्यनेन उक्तं यत् एतादृशेषु साधनेषु ऋणवर्धनस्य अनुमतिः भविष्यति।

सामान्यसूचनादस्तावेजस्य (जीआईडी) विषये सेबी इत्यनेन उक्तं यत् जारीकर्ता न्यूनातिन्यूनम् एकं प्रदत्तं चेत् १०,००० रुप्यकाणां मुद्रामूल्येन ट्रान्चप्लेसमेण्ट् ज्ञापनपत्रस्य अथवा मुख्यसूचनादस्तावेजस्य माध्यमेन धनं संग्रहीतुं शक्नोति एतादृशनिर्गमनस्य विषये यथायोग्यं परिश्रमं कर्तुं merchant banker नियुक्तः भवति।

"आवश्यकं परिशिष्टं तादृशेन निर्गतेन शेल्फ् प्लेसमेण्ट् ज्ञापनपत्रे अथवा सामान्यसूचनादस्तावेजे, यथा प्रयोज्यम्, निर्गतं भविष्यति" इति तत्र उक्तम्।

अक्टोबर् २०२२ तमे वर्षे भारतीयप्रतिभूतिविनिमयमण्डलेन (सेबी) निगमबन्धकानां मुद्रामूल्यं १० लक्षरूप्यकात् एकलक्षरूप्यकाणि यावत् न्यूनीकृतम् ।