नवीदिल्ली, मार्केट्स् नियामकेन सेबी इत्यनेन गुरुवासरे जेएम फाइनेंशियल लिमिटेड इत्यस्य ऋणप्रतिभूतिषु सार्वजनिकमुद्देषु प्रमुखप्रबन्धकरूपेण कार्यं कर्तुं 31 मार्च 2025 पर्यन्तं कार्यं कर्तुं निषेधं कर्तुं अन्तरिमनिर्देशानां पुष्टिः कृता, यत् गैर-परिवर्तनीय-डिबेंचरस्य सार्वजनिक-मुद्दे कथित-अनियमिततायाः प्रकरणे (NCDs)।

नियामकेन पुष्टिकरणक्रमेण स्पष्टीकृतं यत् प्रतिबन्धः केवलं ऋणप्रतिभूतिषु सार्वजनिकमुद्देषु एव प्रवर्तते तथा च जेएम फाइनेंशियल लिमिटेड् (जेएमएफएल) इत्यस्य अन्यक्रियाकलापं न प्रभावितं करोति, यत्र इक्विटीमुद्दा अपि सन्ति।

७ मार्च दिनाङ्के जारीकृते अन्तरिम-आदेशे सेबी इत्यनेन गैर-परिवर्तनीय-डिबेन्टर् (एनसीडी) इत्यस्य सार्वजनिक-मुद्दे सम्भाव्य-अनियमितानां कारणात् ऋण-प्रतिभूति-सार्वजनिक-मुद्देषु प्रमुख-प्रबन्धकरूपेण नवीन-जनादेशं ग्रहीतुं जेएमएफएल-इत्यस्य निषेधः कृतः

जेएमएफएल, प्रमुखप्रबन्धकरूपेण, जेएम समूहस्य अन्तः खुदरानिवेशकाः, तत्सम्बद्धकम्पनयः च सम्मिलिताः इति कथिताः अनियमितप्रथाः आसन् ।

सेबी, प्राइमा फेसी, इत्यनेन ज्ञातं यत् जेएम समूहस्य संस्थाः जेएमएफएल द्वारा प्रबन्धितेषु मुद्देषु प्रतिभूतिषु आवेदनं कर्तुं निवेशकान् प्रोत्साहयन्ति इति प्रतीयते।

तया उल्लेखितम् यत् खुदरानिवेशकानां कृते महत्त्वपूर्णानि एनसीडी-विनियोगाः कृताः, ये सूचीकरणदिने एताः प्रतिभूतयः विक्रीतवन्तः । प्राथमिकक्रेता जेएम फाइनेन्शियल प्रोडक्ट्स् लिमिटेड् (जेएमएफपीएल) इति जेएम ग्रुप् एनबीएफसी आसीत् । ततः जेएमएफपीएल इत्यनेन एतानि प्रतिभूतिः हानिरूपेण विक्रीतवती ।

ततः परं, अनेके खुदरानिवेशक-अनुप्रयोगाः जेएमएफपीएल-द्वारा जेएम-वित्तीयसेवा-लिमिटेड्-माध्यमेन वित्तपोषिताः आसन्, यत्र जेएमएफपीएल-संस्थायाः एतेषु खातेषु अधिकार-शक्तिः आसीत्

सेबी इत्यस्य अन्तरिम-आदेशस्य अनन्तरं जेएमएफएल इत्यनेन नियामकं प्रतिबन्धानां पुष्टिः न कर्तुं अनुरोधः कृतः, तस्य स्थाने स्वैच्छिक-उपक्रमाः प्रस्ताविताः । जेएमएफएल इत्यनेन २०२४ तमस्य वर्षस्य एप्रिल-मासस्य २४ दिनाङ्के १८ जून-दिनाङ्के च सुनवायीषु एतानि स्वैच्छिक-उपक्रमाः पुनः उक्ताः परन्तु प्रकरणस्य योग्यतायाः तर्कः न कृतः ।

स्वैच्छिक उपक्रमानाम् भागरूपेण जेएम फाइनेन्शियल इत्यनेन उक्तं यत् ऋणप्रतिभूतिपत्राणां सार्वजनिकमुद्दानां कृते प्रमुखप्रबन्धकरूपेण सः किमपि नूतनं जनादेशं न गृह्णीयात् 31 मार्च 2025 यावत्, अथवा सेबीद्वारा निर्दिष्टा पश्चात् तिथिः यावत्।

जेएमएफएलस्य बोर्डेन स्वेच्छया आईपीओ वित्तपोषणं पूर्णतया स्थगयितुं निर्णयः कृतः तथा च कस्यापि दुष्कृतस्य निवारणार्थं, कर्मचारिणां प्रशिक्षणं सुनिश्चित्य, नियामक-आवश्यकतानां विषये कार्यशालाः कर्तुं, अनुपालन-प्रमाणपत्रं च ३१ दिसम्बर् २०२४ यावत् प्रस्तूय स्वस्य प्रणालीषु प्रक्रियासु च सुधारं कर्तुं निर्णयः कृतः

तदेव दृष्ट्वा सेबी इत्यनेन उक्तं यत् जे.एम.

"जेएम फाइनेंशियलः ३१ मार्च २०२५ पर्यन्तं ऋणप्रतिभूतीनां कस्मिन् अपि सार्वजनिकमुद्दे प्रमुखप्रबन्धकरूपेण कार्यं न करिष्यति, अथवा अन्यस्मिन् तिथौ यत् सेबीविदे द्वारा आदेशेन निर्दिष्टं भवितुम् अर्हति" इति तत्र उक्तम्।