मंगलवासरे समृद्धमूल्यांकनानां चिन्तानां मध्यं चयनितबैङ्किंग-दूरसञ्चार-शेयरेषु लाभ-ग्रहणस्य कारणेन सपाटं बन्दं भवितुं पूर्वं सेन्सेक्स-निफ्टी-बेन्चमार्क-सूचकाङ्काः ताजाजीवनस्य उच्चस्तरं प्राप्तवन्तः।

३० शेयर्स् युक्तः बीएसई सेन्सेक्सः ३४.७४ अंकाः अथवा ०.०४ प्रतिशतं न्यूनः भूत्वा अस्थिरव्यापारे ७९,४४१.४५ इति स्थाने स्थिरः अभवत् । दिने ३७९.६८ अंकाः अथवा ०.४७ प्रतिशतं कूर्दित्वा ७९,८५५.८७ इति अभिलेखशिखरं प्राप्तवान् ।

निफ्टी १८.१० अंकैः अथवा ०.०७ प्रतिशतं न्यूनीकृत्य २४,१२३.८५ बिन्दुः अभवत् । दिनान्तरे ९४.४ अंकाः अथवा ०.३९ प्रतिशतं वर्धित्वा जीवनस्य उच्चतमं २४,२३६.३५ अंकं प्राप्तवान् ।

सेन्सेक्सपैक् मध्ये कोटकमहिन्द्राबैङ्कः, भारती एयरटेल्, इन्डस्इण्ड्बैङ्कः, टाटा मोटर्स्, आईसीआईसीआईबैङ्कः, बजाज फाइनेन्स्, स्टेट्बैङ्क् आफ् इण्डिया, टाइटन् च सर्वाधिकं पश्चात्तापं कृतवन्तः ।

लार्सेन् एण्ड् टौब्रो, इन्फोसिस्, एच् डी एफ सी बैंक्, टाटा कन्सल्टन्सी सर्विसेज, एच् सी एल टेक्नोलॉजीज, टाटा स्टील इत्येतयोः सर्वाधिकं लाभः अभवत् ।

सोमवासरे बीएसई-बेन्चमार्कः ४४३.४६ अंकैः अथवा ०.५६ प्रतिशतेन अधिकतया ७९,४७६.१९ इति सर्वकालिकशिखरं प्राप्तवान् । निफ्टी १३१.३५ अंकं अथवा ०.५५ प्रतिशतं आरोह्य २४,१४१.९५ इति नूतनजीवनस्य उच्चतमं स्तरं प्राप्तवान् ।

एशियायाः विपण्येषु मंगलवासरे टोक्यो, शङ्घाई, हाङ्गकाङ्ग च सकारात्मकक्षेत्रे निवसन्ति, सियोलः तु न्यूनतया समाप्तः।

यूरोपीयविपण्येषु व्यापारः न्यूनः आसीत् । अमेरिकीविपणयः सोमवासरे हरितवर्णेन समाप्ताः।

भारतस्य सकलजीएसटीसङ्ग्रहः जूनमासे ८ प्रतिशतं वर्धितः सन् १.७४ लक्षकोटिरूप्यकाणि अभवत् इति सोमवासरे सूत्रेषु उक्तम्।

वैश्विकतैलस्य मानदण्डः ब्रेण्ट् कच्चा तेलस्य मूल्यं ०.६६ प्रतिशतं वर्धमानं प्रति बैरल् ८७.१७ अमेरिकीडॉलर् इत्येव अभवत् ।

विदेशीयसंस्थागतनिवेशकाः सोमवासरे ४२६.०३ कोटिरूप्यकाणां इक्विटीं अवरोहणं कृतवन्तः इति विनिमयदत्तांशैः उक्तम्।