मुम्बई, बेन्चमार्क सेन्सेक्स, निफ्टी च गुरुवासरे रेन्जबाउण्ड् सत्रे किञ्चित् न्यूनतां प्राप्तवन्तः यतः जूनमासस्य त्रैमासिकस्य प्रमुखवित्तीयपरिणामानां घोषणात् पूर्वं निवेशकाः भारीभारयुक्तेषु लाभं बुकं कृतवन्तः।

प्रारम्भिक उच्चतमस्थानात् पश्चात्तापं कृत्वा ३० भागयुक्तः बीएसई सेन्सेक्सः २७.४३ अंकैः अथवा ०.०३ प्रतिशतं न्यूनः भूत्वा ७९,८९७.३४ इति स्तरं प्राप्तवान् । १५ यावत् सेन्सेक्स-शेयराः लाभेन बन्दाः अभवन्, शेषेषु तु न्यूनता अभवत् ।

सूचकाङ्कः २४५.३२ अंकैः आरोह्य प्रारम्भिकव्यापारे ८०,१७०.०९ इति उच्चतमं स्तरं प्राप्तवान् परन्तु पश्चात् सूचकाङ्कस्य भारीभारयोः विक्रयणस्य कारणेन गतिं त्यक्तवान् । बैरोमीटर् ७९,४६४.३८ इति दिवसस्य न्यूनतमं स्तरं प्राप्तवान्, यत् अन्तिमसमाप्तेः ४६०.३९ अंकैः न्यूनः अभवत् ।

एनएसई निफ्टी ८.५० अंकं अथवा ०.०३ प्रतिशतं न्यूनीकृत्य २४,३१५.९५ अंकं प्राप्तवान् । व्यापकः सूचकाङ्कः दिवसव्यापारे २४,४०२.६५ इत्यस्य उच्चतमस्य २४,१९३.७५ इत्यस्य न्यूनतमस्य च मध्ये परिभ्रमति स्म ।

जियोजित् ​​वित्तीयसेवानां अनुसन्धानप्रमुखः विनोद नायरः अवदत् यत्, "मुख्यसूचकाङ्काः संकीर्णपरिधिषु व्यापारं कुर्वन्ति, प्रथमत्रिमासस्य अर्जनस्य ऋतुतः पूर्वं स्वस्य प्रीमियममूल्यांकनं न्याय्यं कर्तुं संघर्षं कुर्वन्ति, यस्य वशीकरणस्य पूर्वानुमानं भवति।"

सेन्सेक्स-शेयरेषु बजाज-वित्त-संस्थायाः १.४८ प्रतिशतं सर्वाधिकं न्यूनता अभवत् । महिन्द्रा एण्ड् महिन्द्रा (१.२४ प्रतिशतं), एनटीपीसी (१.१४ प्रतिशतं), नेस्ले (१.०५ प्रतिशतं) च प्रमुखहानिषु अन्यतमाः आसन् । एचडीएफसी बैंक, आईसीआईसीआई बैंक, सन फार्मा, पावर ग्रिड्, अल्ट्राटेक सीमेण्ट्, भारती एयरटेल्, आरआईएल, लार्सेन् एण्ड् टौब्रो इत्येतयोः अपि न्यूनता अभवत् ।

अपरपक्षे एफएमसीजी-प्रमुख-आइटीसी-संस्थायाः १.६४ प्रतिशतं सर्वाधिकं वृद्धिः अभवत् । टाटा मोटर्स्, एशियन पेण्ट्स् तथा टाइटन् इत्येतयोः अपि लाभः अभवत्..

त्रैमासिकवित्तीयपरिणामानां प्रकाशनात् पूर्वं टीसीएस-संस्थायाः ०.३३ प्रतिशतं वृद्धिः अभवत् । भारतस्य बृहत्तमा आईटीसेवाकम्पनी मार्केटघण्टानां अनन्तरं जून २०२४ तमे वर्षे समाप्तस्य प्रथमत्रिमासे समेकितशुद्धलाभस्य ८.७ प्रतिशतं वृद्धिं १२,०४० कोटिरूप्यकाणि इति ज्ञापयति।तस्याः राजस्वं वर्षे वर्षे ५.४ प्रतिशतं वर्धमानं १२,०४० कोटिरूप्यकाणि अभवत् जूनमासस्य त्रैमासिकस्य कृते ६२,६१३ कोटिरूप्यकाणि भवन्ति ।

"सपाटप्रारम्भस्य अनन्तरं निफ्टी एकस्मिन् श्रेणीयां दोलति स्म, अन्ततः २४,३१५.९५ स्तरेषु निवसति स्म । एतस्मिन् समये क्षेत्रीयमोर्चे मिश्रितप्रवृत्त्या व्यापारिणः व्यस्ताः अभवन् यत्र ऊर्जा, एफएमसीजी च हरितरूपेण समाप्ताः, रियल्टी, फार्मा च न्यूनतया बन्दाः अभवन्," अजीतमिश्रः – एसवीपी, रिसर्च, रेलिगेरे ब्रोकिंग लिमिटेड इत्यनेन उक्तम्।

व्यापकविपण्ये बीएसई लघुकैप् गेजः ०.५७ प्रतिशतं वर्धितः, मिड्कैप् सूचकाङ्कः ०.३४ प्रतिशतं च वर्धितः ।

विश्लेषकाः अवदन् यत् व्यापकं विपण्यं सीमान्तगतिम् प्रदर्शयति, यस्य नेतृत्वं एफआईआइ-प्रवाहस्य, बजट-अपेक्षाणां च परिवर्तनेन भवति ।

नायरः अवदत् यत् अधुना अमेरिकीमहङ्गानि आँकडासु ध्यानं केन्द्रितम् अस्ति, यत् फेडस्य व्याजदरनिर्णयान् मध्यमं सकारात्मकरूपेण च प्रभावितं करोति इति अनुमानितम्।

सूचकाङ्केषु रियल्टी १.४१ प्रतिशतं, ऑटो ०.४३ प्रतिशतं, उपयोगितानां ०.१९ प्रतिशतं च न्यूनता अभवत् ।

Oil & Gas इत्यस्य १.६८ प्रतिशतं कूर्दनं जातम्, ऊर्जा (१.२० प्रतिशतं), सेवाः (१.१३ प्रतिशतं), औद्योगिकाः (०.३१ प्रतिशतं) दूरसञ्चारः (०.२४ प्रतिशतं) च उन्नताः अभवन् ।

एशियायाः विपण्येषु सियोल्, टोक्यो, शाङ्घाई, हाङ्गकाङ्ग च अधिकतया निवसन्ति स्म । यूरोपीयविपणयः सकारात्मकक्षेत्रे व्यापारं कुर्वन्ति स्म । बुधवासरे अमेरिकीविपणयः महत्त्वपूर्णतया अधिकतया समाप्ताः।

विदेशीयसंस्थागतनिवेशकाः बुधवासरे ५८३.९६ कोटिरूप्यकाणां इक्विटी क्रीतवन्तः इति विनिमयदत्तांशैः उक्तम्।

वैश्विकतैलस्य मानदण्डः ब्रेण्ट् कच्चे तेलस्य मूल्यं ०.२१ प्रतिशतं वर्धित्वा ८५.२६ अमेरिकीडॉलर् प्रति बैरल् अभवत् ।