मुम्बई, बेन्चमार्क इक्विटी सूचकाङ्केषु गुरुवासरे वृद्धिः अभवत्, सेन्सेक्स-निफ्ट-योः आजीवनस्य शिखरं प्राप्तम्, यतः आरबीआई-संस्थायाः सर्वकाराय अद्यपर्यन्तं सर्वाधिकं २.११ लक्षकोटिरूप्यकाणां लाभांशस्य अनुमोदनं कृत्वा ब्लूचिप् रिलायन्स् इण्डस्ट्रीज तथा एचडीएफसी बैंक् इत्येतयोः क्रयणद्वारा समर्थनं कृतम्।

३० भागयुक्तः बीएसई सेन्सेक्सः ७५,००० स्तरं पुनः प्राप्तवान् । ९५१.२२ अंक o १.२८ प्रतिशतं आरोह्य ७५,१७२.२८ इति सर्वकालिकं उच्चतमं स्तरं प्राप्तवान् ।

एनएसई निफ्टी ३०८.४५ अंकैः अथवा १.३६ प्रतिशतं वर्धित्वा २२,९०६.२५ यावत् अभवत् -- अस्य अभिलेखस्य शिखरम् ।

सेन्सेक्स-संस्थासु लार्सेन् एण्ड् टौब्रो, मारुति, महिन्द्रा एण्ड् महिन्द्रा, एक्सिसबैङ्क् इन्डस्इण्ड् बैंक्, एचडीएफसी बैंक्, बजाज फिन्सेर्, स्टेट् बैंक् आफ् इण्डिया, रिलायन्क् इण्डस्ट्रीज इत्यादीनां प्रमुखाः लाभाः अभवन्

पावरग्रिड्, सन फार्मा, एनटीपीसी, जेएसडब्ल्यू स्टील च पश्चात्तापाः आसन् ।

भारतीय रिजर्वबैङ्कः ३१ मार्चदिनाङ्के समाप्तस्य वित्तवर्षस्य कृते th सर्वकाराय अभिलेखात्मकं २.१ लक्षकोटिरूप्यकाणां लाभांशं दास्यति, यत् बजटस्य अपेक्षायाः दुगुणाधिकं भवति, येन नूतनसर्वकारस्य कार्यभारग्रहणात् पूर्वं राजस्वं स्थापयितुं साहाय्यं भविष्यति।

आरबीआई बोर्डेन बुधवासरे ६०८ तमे सत्रे स्थानान्तरणं o अधिशेषं अनुमोदितं इति केन्द्रीयबैङ्केन विज्ञप्तौ उक्तम्।

जियोजितवित्तीयसेवायाः मुख्यनिवेशरणनीतिज्ञः वी विजयकुमारः अवदत् यत्, "अद्यत्वे मार्केट् कृते सकारात्मकानि नकारात्मकानि च सन्ति। सर्वाधिकं सकारात्मकं i आरबीआईतः सर्वकाराय २.११ लक्षकोटिरूप्यकाणां लाभांशस्य अभिलेखः।"

अस्य अर्थः अस्ति यत् सर्वकारः स्वस्य वित्तघातं न्यूनीकर्तुं शक्नोति तथा च स्टेप-यू आधारभूतसंरचनाव्ययः न्यूनीकर्तुं शक्नोति इति सः अजोडत्।

विजयकुमा अवदत् यत् ब्रेण्ट् कच्चा तेलस्य ८२ अमेरिकीडॉलर् तः न्यूनं डुबकी भारतस्य मैक्रोस् कृते सकारात्मकम् अस्ति। वैश्विकतैलस्य मानदण्डः ब्रेण्ट् कच्चे तेलस्य मूल्यं ०.१५ प्रतिशतं न्यूनीकृत्य ८१.७९ अमेरिकीडॉलर् बैरल् अभवत् ।

इक्विटी-विपण्यस्य नकारात्मकं अमेरिकी-फेड-समागमस्य कार्यवृत्तम् अस्ति, यत् महङ्गानि हठस्य विषये चिन्ताम् सूचयति इति सः अवदत्।

एशियायाः विपण्येषु टोक्यो-नगरे हरितरूपेण व्यापारः अभवत्, सियोल्, शाङ्घाई, हाङ्गकोन् च न्यूनतया उद्धृताः ।

बुधवासरे वालस्ट्रीट् नकारात्मकक्षेत्रे समाप्तम्।

"रिजर्वबैङ्क आफ् इन्डी (आरबीआई) इत्यनेन सर्वकाराय २.१ लक्षकोटिरूप्यकाणां पर्याप्तं लाभांशस्य घोषणायाः अनन्तरं निफ्टी सूचकाङ्कः अभिलेखात्मकः उच्चतमः अभवत् bond yields," इति स्वस्तिका इन्वेस्टमार्ट लिमिटेड् इत्यस्य शोधप्रमुखः संतोषमीना अवदत्।

विदेशीयसंस्थागतनिवेशकाः बुधवासरे ६८६.०४ कोटिरूप्यकाणां इक्विटीं अवतारितवन्तः इति विनिमयदत्तांशैः उक्तम्।

बुधवासरे बीएसई-मापदण्डः २६७.७५ अंकाः अथवा ०.३६ प्रतिशतं वर्धित्वा ७४,२२१.० इति स्तरं प्राप्तवान् । एनएसई निफ्टी ६८.७५ अंकं अथवा ०.३१ प्रतिशतं उन्नतिं कृत्वा २२,५९७.८० अंकं समाप्तवान् ।