समापनसमये सेन्सेक्सः ६२२ अंकाः अथवा ०.७८ प्रतिशतं, ८०,५१९, निफ्टी १८६ अंकाः अथवा ०.७७ प्रतिशतं, २४,५०२ च आसन् ।

दिने सेन्सेक्स-निफ्टी-योः मध्ये क्रमशः ८०,८९३, २४,५९२ च सर्वकालिकं नूतनं उच्चतमं स्तरं प्राप्तम् ।

मुख्यतया टेक् स्टॉक्स् इत्यनेन मार्केट् चालितम् आसीत् ।

टाटा कंसल्टेंसी सर्विसेज (टीसीएस) इत्यस्य शेयरमूल्यं गुरुवासरे वित्तीयवर्षस्य २०२४-२५ (वित्तीयवर्षस्य २५) जूनत्रिमासिकपरिणामानां सूचनां दत्तवती प्रथमा प्रमुखा सूचनाप्रौद्योगिकीसंस्था अभवत् ततः परं ६.६ प्रतिशतं उच्चतमं स्तरं प्राप्तवान्।

अन्येषां टेक् स्टॉक्स्, यथा टेक् महिन्द्रा, इन्फोसिस्, एच् सी एल टेक् च परिणामस्य कारणेन सकारात्मकं गतिं दर्शितवन्तः।

एलकेपी सिक्योरिटीजस्य वरिष्ठः तकनीकीविश्लेषकः रूपकदे इत्यनेन उक्तं यत्, "अतः भावना सकारात्मका दृश्यते, यतः सूचकाः लोकप्रियाः आच्छादनानि च बलस्य निरन्तरताम् सूचयन्ति।

“समर्थनं २४,४०० मध्ये दृश्यते। क्रय-अन-डिप्स्-रणनीतिः यावत् निफ्टी २४,४०० तः अधः न पतति तावत् वीथिं अनुकूलं भवेत् । उच्चतरभागे वर्तमानसभा २४,८०० प्रति विस्तारितुं शक्नोति।"

मिडकैप्, स्मॉलकैप् इत्येतयोः व्यापारः लार्जकैप् इत्यस्य तुलने क्षुब्धः एव अभवत् ।

निफ्टी मिडकैप १०० सूचकाङ्कः ५७,१७३ इति मूल्ये २५ अंकैः अथवा ०.०४ प्रतिशतं अधिकं, निफ्टी स्मॉलकैप १०० सूचकाङ्कः २९ अंकैः अथवा ०.१६ प्रतिशतं अधिकेन १८,९४९ इति मूल्ये समाप्तः

सूचनाप्रौद्योगिकी-समूहानां अतिरिक्तं फार्मा, एफएमसीजी, ऊर्जासूचकाङ्कः च सर्वोच्चलाभकारिणः आसन् ।

पीएसयू बैंक्, रियल्टी, पीएसई सूचकाङ्कः च प्रमुखाः पश्चात्तापाः आसन् ।

बोनान्जा पोर्टफोलियो इत्यस्य शोधविश्लेषकः वैभव विदवाणी इत्यनेन उक्तं यत्, "महङ्गानि अपेक्षितापेक्षया अधिकं शीतलं जातम्। अमेरिकी भाकपा ३.१ प्रतिशतस्य पूर्वानुमानस्य विरुद्धं २०२४ तमस्य वर्षस्य जूनमासे वर्षे वर्षे ३ प्रतिशतं वृद्धिः अभवत्। एषा वार्ता निवेशकानां निवेशपद्धतिं परिवर्तयितुं प्रेरितवती।

“महङ्गायां एतत् सुधारं फेडरल् रिजर्व् अस्मिन् सेप्टेम्बरमासपर्यन्तं मौद्रिकनीतिं शिथिलीकरणं आरभुं शक्नोति इति मार्केट् आशावादी अस्ति।”