मुम्बई, बेन्चमार्क इक्विटी सूचकाङ्काः सेन्सेक्सः निफ्टी च शुक्रवासरे प्रारम्भिकव्यापारे स्वस्य ताजां सर्वकालिकं शिखरं प्राप्तवन्तः लोकसभानिर्वाचनघोषणायां तृतीयपरिणामानां ताजानां विदेशीयनिधिप्रवाहस्य च पूर्वं निवेशकानां भावनायाः उल्लासपूर्णदिनानां मध्ये।

३०-शेयर-युक्तः बीएसई सेन्सेक्सः १६४.२४ अंकैः आरोह्य प्रारम्भिकव्यापारे सर्वकालिकं उच्चतमं o ७५,५८२.२८ प्राप्तवान् । एनएसई निफ्टी ३६.४ अंकैः उपरि गत्वा प्रथमवारं २३,००० चिह्नं भङ्गं कृतवान् । अस्य आयुषः शिखरं २३,००४.०५ इति अभवत् ।

सेन्सेक्स-संस्थाभ्यः बजाज फाइनेन्स्, लार्सन् एण्ड् टौब्रो, टाटा स्टील, स्टेट् बैंक् ओ इण्डिया, एच् डी एफ सी बैंक्, भारती एयरटेल् च प्रमुखाः लाभाः अभवन् ।

महिन्द्रा एण्ड् महिन्द्रा, टाटा कंसल्टेंसी सर्विसेज, मारुति, जेएसडब्ल्यू स्टील च पश्चात्तापं कृतवन्तः।

विदेशीयसंस्थागतनिवेशकाः (FIIs) गुरुवासरे इक्विटी-अवलोड्-करणस्य दिवसानां अनन्तरं क्रेतारः अभवन् । विनिमयतथ्यानुसारं गुरुवासरे तेषां कृते ४६७०.९५ कोटिरूप्यकाणां इक्विटी क्रीतवती।

प्रचलति सामान्यनिर्वाचनस्य परिणामाः जूनमासस्य चतुर्थे दिनाङ्के घोषिताः भविष्यन्ति।

एशियायाः विपण्येषु सियोल्, टोक्यो, शाङ्घाई, हाङ्गकाङ्ग इत्यादीनां व्यापारः न्यूनः आसीत् ।

गुरुवासरे वालस्ट्रीट् नकारात्मकक्षेत्रे समाप्तम्।

वैश्विकतैलस्य मानदण्डः ब्रेण्ट् कच्चा तेलस्य मूल्यं ०.०५ प्रतिशतं वर्धित्वा प्रति बैरल् ८१.४० अमेरिकीडॉलर् इत्येव अभवत् ।

मेहता इक्विटीज लि.

लोकसभानिर्वाचनानां परिणामेभ्यः प्रायः पखवाडः अवशिष्टः अस्ति, तदा गुरुवासरे बेन्चमार्क-स्टॉक-सूचकाङ्काः सेन्सेक्स-निफ्टी-इत्येतयोः १.६ प्रतिशतात् अधिकं जूम कृत्वा आजीवनस्य उच्चस्तरस्य समापनम् अभवत्

७५,००० स्तरं पुनः प्राप्य बीएसई सेन्सेक्सः सर्वकालिकशिखरं o ७५,४१८.०४ इति क्रमेण समाप्तवान्, यत् १,१९६.९८ अंकैः अथवा १.६१ प्रतिशतं अधिकं भवति । एनएसई निफ्टी गुरुवासरे दिने २३,००० चिह्नस्य समीपे एव अभवत् । ५० अंकानाम् सूचकाङ्कः ३६९.८५ अंकाः अथवा १.६४ प्रतिशतं वर्धमानः २२,९६७.६५ बिन्दुः अभवत् ।