नवीदिल्ली, भारतस्य समक्षं वर्तमानस्य भविष्यस्य च सर्वासु सुरक्षाचुनौत्यानां सामना कर्तुं भारतीयसेना सज्जा समर्था च इति पूर्वलद्दाखदेशे चीनदेशेन सह दीर्घकालं यावत् सीमाविवादस्य मध्यं सेनाप्रमुखः जनरल् उपेन्द्रद्विवेदी सोमवासरे अवदत्।

१३ लक्षसशक्तस्य बलस्य प्रभारं स्वीकृत्य एकदिनानन्तरं जनरल् द्विवेदी सेना, वायुसेना, नौसेना च मध्ये समन्वयं सुनिश्चित्य कार्यं करणं तस्य प्राथमिकतासु अन्यतमं भविष्यति इति अवदत्।

रैसिना-पर्वतेषु दक्षिणखण्डे एकस्य सम्मानरक्षकस्य निरीक्षणं कृत्वा मीडिया-सङ्घस्य समक्षं टिप्पण्यां सः अवदत् यत् सेना "अद्वितीय-सञ्चालन-चुनौत्यस्य" सामनां कुर्वन् अस्ति तथा च एतादृश-धमकीनां कृते सज्जा भवितुं सैनिकानाम् नवीनतम-शस्त्रैः सज्जीकरणं निरन्तरं महत्त्वपूर्णम् अस्ति।

सः अवदत् यत्, मम कृते नियुक्तस्य उत्तरदायित्वस्य विषये अहं पूर्णतया जागरूकः अस्मि तथा च अहं देशाय सहनागरिकान् च आश्वासयामि यत् भारतीयसेना वर्तमानस्य भविष्यस्य च सर्वेषां आव्हानानां सामना कर्तुं पूर्णतया समर्था, सज्जा च अस्ति।

नवनियुक्तः सेनाप्रमुखः अपि अवदत् यत् सः रक्षाक्षेत्रे आत्मनिर्भरतां वर्धयितुं स्वदेशीयनिर्मितसैन्यहार्डवेयरस्य बलस्य प्रवेशं प्रोत्साहयिष्यति।

भूराजनैतिकपरिदृश्यं तीव्रगत्या परिवर्तते, प्रौद्योगिकी च अतीव द्रुतगत्या विकसिता अस्ति इति सः अवदत्।

"भारतीयसेना अद्वितीयसञ्चालनचुनौत्यस्य सम्मुखीभवति तथा च एतादृशानां धमकीनां विशिष्टानां आवश्यकतानां च कृते सज्जाः स्थातुं महत्त्वपूर्णं यत् वयं स्वसैनिकानाम् अत्याधुनिकशस्त्रैः प्रौद्योगिक्याश्च निरन्तरं सुसज्जयामः, युद्धयुद्धरणनीतयः च निरन्तरं विकसितुं शक्नुमः। सः अपि अवदत्।

जनरल द्विवेदी उक्तवान् यत् भारतीयसेना "परिवर्तनस्य मार्गे" अस्ति तथा च सा रक्षायां 'आत्मनिर्भर' (आत्मनिर्भरः) भवितुम् आकांक्षति।

एतत् साधयितुं वयं स्वदेशीयपरिकल्पनानां प्रोत्साहनं करिष्यामः, अधिकतमं युद्धव्यवस्थां, उपकरणं च प्रवर्तयिष्यामः ये अस्माकं देशे निर्मिताः सन्ति इति सः अवदत्।

जनरल द्विवेदी इत्यनेन उक्तं यत् सः सेना "सङ्घर्षस्य पूर्णवर्णक्रमे" कार्यं कर्तुं सज्जा अस्ति इति सुनिश्चित्य ध्यानं दास्यति।

भारतीयनौसेना, भारतीयवायुसेना, अन्यैः हितधारकैः सह पूर्णसहकार्यं निर्वाहयित्वा, भारतीयसेना सर्वदा द्वन्द्वस्य पूर्णवर्णक्रमे कार्यं कर्तुं सज्जा भवतु इति मम प्रयासः भविष्यति।

एतेन भारतस्य हितं सुरक्षितं भविष्यति तथा च वयं 'विक्षितभारत-२०४७' इत्यस्य दृष्टिः प्राप्तुं राष्ट्रनिर्माणस्य प्रमुखस्तम्भः भवेम इति जनरल द्विवेदी अवदत्।

सेनाप्रमुखः अवदत् यत् तस्य कृते बलस्य नेतृत्वं कर्तुं अत्यन्तं गौरवस्य विषयः अस्ति।

भारतीयसेनायाः नेतृत्वस्य उत्तरदायित्वं मम कृते अयं अपारगौरवस्य, गौरवस्य च क्षणः इति सः अवदत्

"भारतीयसेनायाः गौरवपूर्णाः परम्पराः अस्माकं सैनिकानाम् शौर्यस्य बलिदानस्य च विरासतां उपरि अवलम्बन्ते। अस्मिन् अवसरे कर्तव्यपङ्क्तौ परमत्यागं कृतवन्तः वीरहृदयान् प्रति गम्भीरं श्रद्धांजलिम् अर्पयामि" इति सः अपि अवदत्।

सेनाप्रमुखः अवदत् यत् सः बलस्य सर्वेषां कर्मचारिणां हितस्य रक्षणाय, पूर्वसैनिकानाम् तेषां परिवाराणां च पूर्णसमर्थनं कर्तुं पूर्णतया प्रतिबद्धः अस्ति।

भारतीयसेनायाः सर्वेषां पङ्क्तिनां रक्षानागरिकाणां च हितं कल्याणं च पश्यतु इति मम प्राथमिकता भविष्यति इति सः अवदत्।

"दिग्गजानां, 'वीर नारी'-परिवारस्य च प्रति मम दायित्वं पवित्रप्रतिबद्धता अस्ति तथा च अहम् अस्य विस्तारितपरिवारस्य आश्वासनं ददामि, मम पूर्णसमर्थनम्" इति सः अवदत्।

जनरल द्विवेदी १९ फेब्रुवरीतः सेनायाः उपप्रमुखत्वेन कार्यं कुर्वन् आसीत् ।

उपप्रमुखत्वात् पूर्वं सः २०२२-२०२४ यावत् उत्तरकमाण्डस्य जनरल् आफिसर कमाण्डिंग्-इन-चीफ् इति रूपेण कार्यं कुर्वन् आसीत् ।

सैनिकविद्यालयस्य पूर्वविद्यार्थी, रीवा (म.प्र.), जनरल द्विवेदी १९८४ तमे वर्षे जम्मू-कश्मीर-राइफल्स्-रेजिमेण्ट्-रूपेण नियुक्तः अभवत् ।तस्य संतुलित-कमाण्डस्य अद्वितीयः भेदः अस्ति तथा च विविध-सञ्चालन-वातावरणेषु उत्तर-पूर्वीय-पश्चिम-रङ्गमण्डपेषु कर्मचारि-संपर्कस्य अद्वितीयः भेदः अस्ति