मे २६ दिनाङ्के मन्त्रिमण्डलस्य नियुक्तिसमित्या जनरल् पाण्डे इत्यस्य सुपरन्यूएशनस्य सामान्यवयसः परं - मे ३१, २०२४ - ३० जूनपर्यन्तं एकमासस्य विस्तारः सेनानियमानां १९५४ तमस्य वर्षस्य नियमस्य १६ ए (४) इत्यस्य अन्तर्गतं अनुमोदनं कृतम्

कृशवायुतः विवादं सृज्य रक्षाविषयेषु बहवः तथाकथिताः 'विशेषज्ञाः' सर्वकारस्य निर्णयस्य परितः एकं विशेषं आख्यानं आकारयितुं प्रयतन्ते स्म, तेषां अनुमानं भवति स्म यत् वरिष्ठतासिद्धान्तस्य अवहेलना कृत्वा उत्तराधिकाररेखां भङ्गयितुं योजनाः सञ्चिताः भवितुम् अर्हन्ति इति

अपरपक्षे देशः लोकसभानिर्वाचनानां मध्ये अस्ति इति विचार्य मोदीसर्वकारः नूतनसेनाप्रमुखस्य नियुक्तेः प्रक्रियां अग्रे गन्तुं न उत्सुकः इति सर्वथा स्पष्टम् आसीत्

वर्तमानकाले सेनाकर्मचारिणां उपप्रमुखत्वेन कार्यं कुर्वन् लेफ्टिनेंट् जनरल् उपेन्द्रद्विवेदी इत्यस्य नियुक्त्या मंगलवासरे अग्रिम-सीओएएस-रूपेण सर्वाणि अफवाः शान्तव्यानि आसन् किन्तु बहवः संस्थाः, ये पूर्वं मतदातानां मानसिकतां निरन्तरं प्रभावितुं प्रयतन्ते स्म, तेषां... सम्पूर्णविस्तारविषये सर्वकारात् स्पष्टीकरणस्य आग्रहं कृत्वा सुचिन्तितप्रचारः।

ते इदमपि स्मरणं न कुर्वन्ति यत्, २०१४ तमस्य वर्षस्य मेमासे तत्कालीनप्रधानमन्त्री मनमोहनसिंहस्य नेतृत्वे मन्त्रिमण्डलस्य नियुक्तिसमित्या लेफ्टिनेंट जनरल् दलबीरसिंहस्य अग्रिमसेनाप्रमुखत्वेन नियुक्तेः निर्णयस्य विरोधः भाजपा एव आसीत् , अग्रिम-सीओएएस-चयनस्य अधिकारः नूतनसर्वकारः एव भवेत् इति आग्रहं कुर्वन् ।

ततः भारतस्य निर्वाचनआयोगेन उक्तं यत् - "रक्षाबलानां प्रत्यक्षतया सम्बद्धेषु कस्मिन् अपि विषये आदर्श आचारसंहिता प्रयोज्यः नास्ति, भवेत् तत् रक्षाबलानाम् नियुक्तिः/ पदोन्नतिः, तेषां सम्बद्धेषु सर्वेषु सेवाप्रकरणेषु, सर्वविधं रक्षाक्रयणं, रक्षाबलानाम् विषये सम्बद्धानि निविदानि फलतः एतेषु विषयेषु आदर्शसंहितासम्बद्धं आयोगाय कोऽपि सन्दर्भं प्रेषयितुं आवश्यकता नास्ति" इति।

भाजपा विगतदशवर्षेभ्यः स्वस्थितौ दृढतया स्थिता इति भाति, यत् जनरल् मनोजपाण्डे इत्यस्मै दत्तस्य एकमासस्य विस्तारस्य अपि व्याख्यां करोति।

पीएम मोदी इत्यस्य नेतृत्वे सर्वकारेण अपि विगतदशके त्रयाणां सेवानां मध्ये अधिकं समन्वयं निर्मातुं बहुधा कार्यं कृतम् अस्ति।

स्वर्गीयसेनाप्रमुखः जनरल् बिपिन रावतः भारतस्य प्रथमः रक्षाप्रमुखः (सीडीएस) अपि प्रमुखः भूमिकां निर्वहति स्म यत् संयुक्तनियोजनद्वारा त्रिसेवानां क्रयणे, प्रशिक्षणे, परिचालने च अधिकसहकार्यस्य आरम्भस्य प्रधानमन्त्री मोदी इत्यस्य दृष्टिः अग्रे नेतुम्, तथा च... एकीकरणम् ।

तस्मिन् एव काले रक्षामन्त्री राजनाथसिंहः रक्षाप्रौद्योगिक्याः स्वदेशीयीकरणस्य विशालस्य उपक्रमस्य सफलतापूर्वकं नेतृत्वं कृत्वा 'मेक इन इण्डिया, मेक फ़ॉर् द वर्ल्ड' इति लक्ष्यं साधयति, येन स्पष्टं कृतम् यत् देशस्य रक्षाक्षेत्रे आत्मनिर्भरः भवितुम् अर्हति वैश्विकस्तरस्य सैन्यशक्तिः भवितुं विनिर्माणं करोति।

गतमासे IANS इत्यनेन सह साक्षात्कारे रक्षामन्त्री सिंहः अवदत् यत् भारतं २०४७ तमवर्षपर्यन्तं 'विक्षितभारत' (विकसितभारतं) भवितुं स्वस्य दृष्टिं निर्धारयति इति कारणतः रक्षायाः प्रमुखं अग्रता भविष्यति।

"अहं न वक्तुम् इच्छामि यत् वयं शीघ्रमेव रक्षानिर्यातेषु शीर्षस्थानं प्राप्नुमः। तथापि तत् प्राप्तुं वयं यथाशक्ति प्रयत्नशीलाः भविष्यामः। न केवलं रक्षाक्षेत्रे, अपितु अन्येषु क्षेत्रेषु अपि। वयं इच्छामः यत् भारतस्य तीव्रवृद्धिः भवतु। अहं इच्छन्ति यत् भारतं विश्वस्य महाशक्तिः भवतु, न तु कस्यापि देशस्य आक्रमणं वा नियन्त्रणं वा, अपितु विश्वस्य हिताय" इति सिंहः अवदत्।