नवीदिल्ली, सेण्ट् स्टीफन् महाविद्यालयस्य कर्मचारीसङ्घः संस्थायाः शासकीयसंस्थायाः आग्रहं कृतवान् यत् तेषां सर्वेषां छात्राणां प्रवेशः प्रदत्तः यस्य आवेदनपत्रं दिल्लीविश्वविद्यालयेन आसनानि आवंटितं कृत्वा अपि अङ्गीकृतम्।

दिल्ली उच्चन्यायालयेन मंगलवासरे दिल्लीविश्वविद्यालयेन आवंटितानां आसनानां आधारेण महाविद्यालये प्रवेशं याचमानानां सप्तछात्राणां तत्र कक्षायां उपस्थितिः अनुमतः।

सेण्ट् स्टीफन् महाविद्यालयस्य शिक्षकाः बुधवासरे आयोजिते कर्मचारीसङ्घस्य सत्रे संकल्पं कृतवन्तः यत् महाविद्यालये आसनानि आवंटितानां सर्वेषां छात्राणां प्रवेशस्य विकल्पः अस्ति।

कर्मचारिसङ्घः अवदत् यत् न्यायालयस्य आदेशः अस्ति वा न वा एतेषां छात्राणां प्रवेशः प्रदत्तः इति तत्क्षणमेव सुनिश्चितं कर्तुं शासकसंस्थायाः अनुरोधः।

"अस्माकं अवगमनम् अस्ति यत् महाविद्यालयेन विश्वविद्यालयेन सह कानूनी प्रक्रियाः/प्रशासनिकवार्तालापं निरन्तरं कुर्वन् एतान् सर्वान् छात्रान् अस्मिन् वर्षे विशेषप्रकरणरूपेण प्रवेशं कर्तव्यम्। एतेन शैक्षणिक-सामाजिक-व्यावहारिक-दृष्ट्या किमपि हानिः न भविष्यति; वस्तुतः एवम् अस्ति एकमात्रं विचारशीलं, मानवीयं, नैतिकं च कार्यं कर्तव्यम् इति संघः अवदत्।

याचिकाकर्ताभिः प्रस्तुतं यत् विश्वविद्यालयेन बीए अर्थशास्त्रस्य (ऑनर्स) बीए पाठ्यक्रमस्य च आसनानि आवंटितानि अपि तेषां प्रवेशः निर्धारितसमये न सम्पन्नः।

विश्वविद्यालयः याचिकाकर्तानां समर्थनं कृतवान्, तेषां विरोधः महाविद्यालयेन कृतः ।

महाविद्यालयेन विश्वविद्यालयस्य अस्य वृत्तेः अपि विरोधः कृतः यत् दिल्लीविश्वविद्यालयस्य साधारणसीटविनियोगव्यवस्थायाः माध्यमेन आवंटितानां सर्वेषां अभ्यर्थीनां प्रवेशाय बाध्यता अस्ति।

महाविद्यालयेन उक्तं यत्, स्वीकृतसीमायाः अन्तः एव छात्रान् प्रवेशयितुं शक्नोति।

पूर्वं प्रवेशं नकारितानां सर्वेषां छात्राणां प्रवेशं दातुं कर्मचारीसङ्घः शासकीयसंस्थां प्रति पत्रं लिखितवान् अस्ति।

प्रवेशं न दत्तानां २२ छात्राणां मध्ये सप्त उच्चन्यायालयस्य समीपं गत्वा मंगलवासरे राहतं प्राप्तवन्तः।

शेषाः छात्राः, येषु त्रयः अनाथाः सन्ति, ते अद्यापि अनिश्चिततायां तिष्ठन्ति । ते प्रवेशार्थं उच्चन्यायालयस्य समीपं न गतवन्तः आसन्।