शुक्रवासरे बेसमैनपरिसरस्य एकस्य सफाईयाः समये एषः विस्फोटः अभवत् यदा जनाः कचराम् एकस्मिन् पात्रे अवतारयन्ति स्म इति मण्डलस्य प्रेस-कार्यालयस्य उद्धृत्य सिन्हुआ-समाचार-संस्थायाः उक्तम्।

द्वितीयविश्वयुद्धयुगस्य ७६ मिलीमीटर् व्यासस्य गोलाबारूदः "मनमानारूपेण विस्फोटितवान्" इति प्रेसकार्यालयेन उक्तम्।

पत्रकारकार्यालयस्य अनुसारं क्षतिग्रस्तान् रक्षामन्त्रालयस्य स्वास्थ्यसुविधायां नीताः सन्ति।

सेण्ट् पीटर्स्बर्ग्-नगरस्य गवर्नर् अलेक्जेण्डर् बेग्लोव् इत्यनेन अङ्गीकृतम् यत् एषा घटना आतङ्कवादिसम्बद्धा वा इति।