कम्पनी दशकाधिकं यावत् एआइ-मध्ये निवेशं कुर्वती अस्ति इति बोधयन्, “स्टैकस्य प्रत्येकस्मिन् स्तरे नवीनतां कुर्वन्: अनुसन्धानं, उत्पादं, आधारभूतसंरचना” इति गूगलः पूर्णतया “अस्माकं मिथुनयुगे” अस्ति .



अमेरिकादेशे कम्पनीयाः प्रमुखे 'I/O' सम्मेलने पिचाई इत्यनेन सर्च, फोटो, वर्कस्पेस्, एण्ड्रॉयड् इत्यादिषु उत्पादेषु मिथुनस्य प्रमुखक्षमतानां घोषणा कृता



“तथापि वयं एआइ-मञ्चपरिवर्तनस्य आरम्भिकेषु दिनेषु स्मः । पिचाई अवदत्, वयं अग्रे बहु अवसरान् पश्यामः, निर्मातृणां कृते, विकासकानां कृते, स्टार्टअप-कृते, सर्वेषां कृते।



१० लक्षाधिकाः जनाः जेमिनी एड्वान्स्ड् इत्यस्य प्रयोगाय पञ्जीकरणं कृतवन्तः, यत् केवलं मासत्रयेषु एव गूगलस्य सर्वाधिकं समर्थं मॉडलं प्राप्तुं प्रदाति ।



पिचाई इत्यनेन उल्लेखितम् यत् १५ लक्षं तः अधिकाः विकासकाः कोड् त्रुटिनिवारणाय, नूतनानि अन्वेषणं प्राप्तुं, अग्रिम-पीढीयाः एआइ-अनुप्रयोगानाम् निर्माणार्थं च मिथुन-माडलस्य उपयोगं कुर्वन्ति ।



मिथुन एआइ पाठं, चित्रं, विडियो, कोडं, इत्यादिषु तर्कं कर्तुं शक्नोति।



जेमिनी १.५ प्रो दीर्घकालीनरूपेण प्रमुखं सफलतां प्रदाति।



गूगलस्य मुख्याधिकारी उक्तवान् यत् सः १० लक्षं टोकनं उत्पादनं चालयितुं शक्नोति, यत् अद्यपर्यन्तं अन्येभ्यः बृहत्-परिमाणस्य आधार-माडलस्य अपेक्षया निरन्तरं अधिकम् अस्ति ।



"अस्माभिः नूतनाः अनुभवाः अपि प्रवर्तिताः, यत्र मोबाईल् अपि अस्ति, यत्र जनाः एप्-माध्यमेन प्रत्यक्षतया मिथुन-सङ्गठनेन सह संवादं कर्तुं शक्नुवन्ति, यत् अधुना एण्ड्रॉयड्, आईओएस-इत्येतयोः मध्ये उपलभ्यते" इति पिचाई अवदत्



मिथुनराशिना सह एकः रोमाञ्चकारी परिवर्तनः गूगल-अन्वेषणम् अस्ति ।



“अस्मिन् सप्ताहे अमेरिकादेशे सर्वेषां कृते एआइ ओवरव्यू इति सम्पूर्णतया नूतनः अनुभवः इति वयं एआइ ओवरव्यू इत्यस्य प्रारम्भं आरभेमः। वयं च शीघ्रमेव अधिकदेशेषु आनयिष्यामः” इति सः अवदत्।