पीएनएन

नवीदिल्ली [भारत], जून ७ : क्षेत्री-विपणन-संस्थायाः फेयरप्ले-स्पोर्ट्स्-इत्यस्य अनुसारं भारतीय-फुटबॉल-क्रीडकेन अद्यपर्यन्तं हस्ताक्षरितः सर्वोच्चमूल्येन एथलेटिक-परिधान-सौदाः अस्ति

भारतीयः फुटबॉल-क्रीडायाः दिग्गजः क्षेत्री स्केचर्स्-फुटबॉल-बूट्-मध्ये स्पर्धां करिष्यति, ब्राण्ड्-विपणन-अभियानेषु च दृश्यते ।

भारतस्य प्रमुखा एथलीट प्रबन्धन एजेन्सी फेयरप्ले स्पोर्ट्स्, या विभिन्नविषयेषु केषाञ्चन शीर्ष भारतीय एथलीट्-क्रीडकानां कृते ब्राण्ड्, व्यापारः, समर्थनसौदाः, जनसम्पर्कं च सम्पादयति, अद्यैव भारतीयराष्ट्रीयफुटबॉलदलस्य कप्तानस्य सुनील क्षेत्री इत्यस्य कृते अमेरिका- मुख्यालयस्य ब्राण्ड् स्केचर्स्, अभिलेख-भङ्ग-मूल्येन ।

संघस्य विषये वदन् क्षेत्री अवदत् यत्, "उत्कृष्टतां प्राप्तुं सर्वदा नवीनतां कुर्वन् स्केचर्स् इति ब्राण्ड् इत्यनेन सह मिलित्वा अहं हर्षितः अस्मि। स्केचर्स् फुटबॉल-बूट्-इत्येतत् मम बहु रोचते, देशे सर्वत्र क्रीडकान् प्रशंसकान् च कियत् आश्चर्यजनकं इति आविष्कारं कर्तुं साहाय्यं कर्तुं अहं प्रतीक्षामि अयं ब्राण्ड् अस्माकं क्रीडायाः कृते भविष्यति।"

सुनीलक्षेत्री फुटबॉलजगति विशिष्टनामसु अन्यतमः इति रूपेण तिष्ठति, यः मैदानस्य अन्तः अपि च मैदानात् बहिः अपि असाधारणकौशलस्य, समर्पणस्य, नेतृत्वस्य च कृते प्रसिद्धः अस्ति भारतीयराष्ट्रीयफुटबॉलदलस्य कप्तानत्वेन सः भारते सर्वकालिकविक्रमं धारयति तथा च अन्तर्राष्ट्रीयक्रीडासु ९४ गोलानि कृत्वा वैश्विकरूपेण चतुर्थस्थानं प्राप्तवान् ।क्षेत्री क्लबस्य देशस्य च कृते एआइएफएफ-क्रीडकः आफ् वर्षस्य सप्तवारं, २०११ तमे वर्षे अर्जुनपुरस्कारः, २०१९ तमे वर्षे पद्मश्रीपुरस्कारः च ।

बन्दना क्षेत्री, सहसंस्थापकः, FairPlay sports उक्तवान्, "इयं संघः भारतस्य कस्यापि फुटबॉलक्रीडकस्य हस्ताक्षरितः अद्यपर्यन्तं सर्वोच्चः फुटबॉल-बूट्स् [एपरेल्] सौदाः अस्ति। अस्माकं देशे न केवलं फुटबॉलस्य विकासाय अपितु क भारतीयपदकक्रीडकानां विपण्यक्षमता वर्धयितुं विशालं पुष्टिः भविष्ये अपि एतादृशानां बहूनां संघानां कृते वयं प्रतीक्षामहे।"

फेयरप्ले स्पोर्ट्स् इत्यस्य प्रमुखः - व्यापारविकासः स्पर्श त्यागी इत्ययं अजोडत्, "सुनीलक्षेत्री-स्केचर्स्-योः मध्ये एतां ऐतिहासिकं साझेदारीम् सिलाईं कृत्वा वयं सर्वथा आनन्दिताः स्मः। अन्तर्राष्ट्रीयरूपेण वयं दृष्टवन्तः यत् कथं शीर्ष-फुटबॉलक्रीडकाः अत्यन्तं लाभप्रद-फुटबॉल-बूट्-सौदान् प्राप्तुं समर्थाः सन्ति, तस्मात् प्रेरणाम् अपि गृहीतवन्तः परस्परं लाभप्रदं सङ्घं प्रदातुम्।"

स्केचर्स् फुटबॉल-बूट् सम्प्रति यूरोप-अमेरिका-देशयोः उपलभ्यन्ते, २०२४ तमस्य वर्षस्य अगस्तमासे भारते प्रसारिताः भविष्यन्ति इति अपेक्षा अस्ति ।

फेयरप्ले स्पोर्ट्स् शिवम दुबे, गुरप्रीतसिंहसंधु, आर्षदीपसिंह, प्रसिद्धकृष्ण, साईकिशोर, शिवममावि, अनिरुद्धथापा इत्यादीनां एथलीट्-क्रीडकानां प्रबन्धनं अपि विशेषतया करोति, तदतिरिक्तं, एजेन्सी इण्डियन प्रीमियरलीग (IPL) इत्यादिभिः प्रतियोगिताभिः सह ब्राण्ड्-समूहानां गठबन्धनं निर्मातुं साहाय्यं करोति ) तथा इण्डियन सुपरलीग् (ISL)।