मुम्बई, सी पी राधाकृष्णन बुधवासरे सायं महाराष्ट्रराज्यपालपदस्य शपथग्रहणं कृतवान्।

बम्बई उच्चन्यायालयस्य मुख्यन्यायाधीशः देवेन्द्रकुमार उपाध्यायेन तस्य पदस्य गोपनीयतायाः च शपथः प्रदत्तः ।

१९६० तमे वर्षे महाराष्ट्रस्य राज्यस्य निर्माणात् परं २१तमः राज्यपालः राधाकृष्णन् रमेशबैसस्य उत्तराधिकारी अस्ति ।

राजभवन के दरबार हॉल में आयोजित इस समारोह में मुख्यमंत्री एकनाथ शिंदे, उपमुख्यमंत्री देवेन्द्र फडणवीस एवं अजीत पवार, अन्य मंत्री एवं वरिष्ठ अधिकारी उपस्थित रहे |

ततः नूतनराज्यपालाय भारतीयनौसेनायाम् अनुष्ठानात्मकं सम्मानरक्षकं प्रदत्तम् ।

राधाकृष्णन् नूतननियुक्त्याः पूर्वं प्रायः सार्धवर्षं यावत् झारखण्डस्य राज्यपालत्वेन कार्यं कृतवान् ।

तेलङ्गाना-राज्यस्य राज्यपालत्वेन, पुडुचेरी-नगरस्य उपराज्यपालत्वेन च अल्पकालं यावत् अतिरिक्तं कार्यभारं स्वीकृतवान् ।

चतुर्दशकाधिकानुभवं विद्यमानः राधाकृष्णन् तमिलनाडुराजनीत्यां सम्माननीयः व्यक्तिः अस्ति ।

१९५७ तमे वर्षे मेमासस्य ४ दिनाङ्के तमिलनाडुराज्यस्य तिरुपपुरे जन्म प्राप्य राधाकृष्णन् व्यापारप्रशासने स्नातकपदवीं प्राप्तवान् । आरएसएस-कार्यकर्तारूपेण आरभ्य १९७४ तमे वर्षे भारतीयजनसंघस्य (भाजपापूर्ववर्ती) राज्यकार्यकारीसमितेः सदस्यः अभवत् ।

१९९६ तमे वर्षे राधाकृष्णन् भाजपा-पक्षस्य तमिलनाडु-एककस्य सचिवत्वेन नियुक्तः । १९९८ तमे वर्षे कोयम्बटूरतः प्रथमवारं लोकसभा सदस्यत्वेन निर्वाचितः, १९९९ तमे वर्षे पुनः निर्वाचितः ।

सांसदत्वेन सः वस्त्रस्य संसदीयस्थायिसमितेः अध्यक्षत्वेन कार्यं कृतवान् । सः सार्वजनिकक्षेत्रस्य उपक्रमानाम् (PSUs) संसदीयसमितेः, वित्तपरामर्शसमितेः सदस्यः अपि आसीत् । सः स्टॉक एक्सचेंज-घोटाले अपि अन्वेषणं कुर्वत्याः संसदीयविशेषसमितेः सदस्यः आसीत् ।

२००४ तमे वर्षे राधाकृष्णन् संसदीयप्रतिनिधिमण्डलस्य भागत्वेन संयुक्तराष्ट्रसङ्घस्य महासभायाः सम्बोधनं कृतवान् । सः ताइवानदेशं प्रति प्रथमसंसदीयप्रतिनिधिमण्डलस्य सदस्यः अपि आसीत् ।

२००४ तमे वर्षे २००७ तमे वर्षे च राधाकृष्णन् तमिलनाडु-भाजपा-प्रमुखत्वेन कार्यं कृतवान् । तस्मिन् भूमिकायां सः सर्वासु भारतीयनदीनां संयोजनं, आतङ्कवादस्य उन्मूलनं, एकरूपस्य नागरिकसंहितायां कार्यान्वयनम्, अस्पृश्यतायाः उन्मूलनं, मादकद्रव्याणां खतराणां निवारणम् इत्यादीनां माङ्गल्याः प्रकाशनार्थं १९,००० कि.मी. `पदयात्रा'द्वयं च भिन्नकारणानां कृते नेतवान् ।

२०१६ तमे वर्षे राधाकृष्णन् कोच्चि-नगरस्य कोयर्-मण्डलस्य अध्यक्षत्वेन नियुक्तः, यत् पदं सः चतुर्वर्षपर्यन्तं धारितवान् । तस्य नेतृत्वे भारतात् कोयरनिर्यातः सर्वकालिकं उच्चतमं २५३२ कोटिरूप्यकाणि प्राप्तवान् । २०२० तः २०२२ पर्यन्तं केरलस्य कृते भाजपायाः अखिलभारतीयप्रभारी आसीत् ।

२०२३ तमस्य वर्षस्य फेब्रुवरी-मासस्य १८ दिनाङ्के राधाकृष्णन् झारखण्डस्य राज्यपालत्वेन नियुक्तः । तेलङ्गाना-राज्यस्य राज्यपालः, पुडुचेरी-नगरस्य उपराज्यपालः च इति अतिरिक्तं कार्यम् अपि सः स्वीकृतवान् ।