तदनन्तरं नूतना संस्था सूचीकृता भविष्यति तथा च आवश्यकानुमोदनानां प्राप्तेः अनन्तरं, सीमेन्स लिमिटेड् इत्यस्य भागधारकस्य प्रतिबिम्बं करिष्यति इति कम्पनी अवदत्।



व्यवस्थायाः योजनानुसारं सीमेन्स् लिमिटेड् इत्यस्य भागधारकाः सीमेन्स् लिमिटेड् इत्यस्य प्रत्येकं एकस्य भागस्य कृते सीमेन्स् एनर्जी इण्डिया लिमिटेड् इत्यस्य एकं भागं प्राप्नुयुः। तदनन्तरं नूतनं संस्था बीएसई लिमिटेड् इति राष्ट्रियस्टॉकएक्सचेंज आफ् इण्डिया लिमिटेड् इत्यत्र सूचीकृता भविष्यति इति कम्पनीवक्तव्ये उक्तम्।



विलयेन द्वयोः सशक्तयोः स्वतन्त्रयोः संस्थायोः निर्माणं भविष्यति ये अधिककेन्द्रितदृष्टिकोणेन स्वस्वविपण्यं ग्राहकं च उत्तमरीत्या सम्बोधयितुं समर्थाः सन्ति इति कम्पनीवक्तव्ये उक्तम्।



सीमेन्स् लिमिटेड् इत्यस्य प्रबन्धनिदेशकः मुख्यकार्यकारी च सुनील माथुरः अवदत् यत्, “सीमेन्स एनर्जी इण्डिया लिमिटेड्, सीमेन्स लिमिटेड् च स्वतन्त्रयोः सार्वजनिकरूपेण सूचीकृतयोः कम्पनीयोः नूतनमार्गाणां पटकथां करिष्यन्ति। विच्छेदेन बॉट्-कम्पनयः स्वविशिष्ट-रणनीतयः अनुसरणं कर्तुं, स्वस्य मूल-विभागस्य विषये ध्यानं दातुं, पूंजी-विनियोगस्य विषये निर्णयं कर्तुं च समर्थाः भविष्यन्ति |. एतेन प्रत्येकस्य व्यवसायस्य पूर्णमूल्यं भागधारकाणां हिताय अनलॉक् कर्तुं शक्यते” इति ।



आवश्यकानुमोदनानां प्राप्तिः सहितं विलयस्य प्रक्रिया, सीमेन्स एनर्जी इण्डिया लिमिटेड् इत्यस्य अनन्तरं सूचीकरणं २०२५ तमे वर्षे पूर्णं भविष्यति इति अपेक्षा अस्ति।