नवीदिल्ली, प्रौद्योगिकीसंस्था सीमेन्स लिमिटेड् इत्यनेन मंगलवासरे मार्चमासस्य त्रैमासिकस्य लाभस्य अनन्तरं ८९६ कोटिरूप्यकाणि प्रायः ७४ प्रतिशतं वृद्धिः अभवत्, मुख्यतया उच्चराजस्वस्य कारणात्।

अक्टोबर्-सितम्बर-वित्तीयवर्षस्य अनन्तरं कम्पनीयाः वर्षपूर्वस्य त्रैमासिके ५१६ कोटिरूप्यकाणां करस्य अनन्तरं लाभः (PAT) प्राप्तः इति सीमेन्स-संस्थायाः विज्ञप्तौ उक्तम्।

कम्पनी ५१८४ कोटिरूप्यकाणां नूतनानि आदेशानि प्राप्तवती इति उक्तवती।अस्मिन् त्रैमासिके राजस्वं ५,२४८ कोटिरूप्यकाणि अभवत्, यत् २०२३ तमस्य वर्षस्य मार्चत्रिमासे ४४०० कोटिरूप्यकाणां अपेक्षया १९ प्रतिशतं वृद्धिः अभवत् ।

प्रबन्धनिदेशकः मुख्यकार्यकारी च सुनील माथुरः अवदत् यत् द्वितीयत्रिमासे सशक्तस्य आदेशपश्चात्तापस्य आधारेण निर्मितस्य राजस्वस्य दृढवृद्धिः अभवत्।

केचन बृहत् आदेशाः स्थगिताः सन्ति। अल्पवितरणचक्रस्य अनुसरणं कृत्वा माङ्गल्याः सामान्यीकरणस्य कारणेन औद्योगिकस्वचालनउत्पादानाम् क्रमे अपि मन्दता अभवत् इति सः अवदत्।"लाभेषु अस्माकं वृद्धौ मात्रां मूल्यं च प्रभावः, निरन्तरं उत्पादकता-उपायाः अपि च सहायककम्पनीभ्यः प्राप्तस्य सम्पत्तिविक्रयणस्य लाभांशस्य च लाभाः अपि सन्ति। समग्रतया, अस्माकं Q2 FY 2024 परिणामाः आधारभूतसंरचनायां सर्वकारीयव्ययस्य नेतृत्वे अर्थव्यवस्थायां निरन्तरं दृढतां प्रतिबिम्बयन्ति, यस्य परिणामेण क्षमतायाः उपयोगः वर्धितः अस्ति तथा च निजीक्षेत्रे क्षमताविस्तारस्य आरम्भः अभवत्" इति सः अवदत्।

कम्पनीयाः बोर्डेन स्वस्य ऊर्जाव्यापारस्य पृथक् कानूनी संस्थायां विच्छेदनस्य प्रस्तावः अनुमोदितः – सीमेन्स एनर्जी इण्डिया लिमिटेड् (वर्तमानं सीमेन्स लिमिटेड् इत्यस्य पूर्णस्वामित्वयुक्ता सहायककम्पनी)

तदनन्तरं सीमेन्स एनर्जी इण्डिया सूचीकृता भविष्यति तथा च सीमेन्स् लिमिटेड् इत्यस्य भागधारकस्य प्रतिबिम्बं भविष्यति, आवश्यकानि अनुमोदनानि प्राप्ते।यद्यपि सीमेन्स लिमिटेड एकः प्रमुखः प्रौद्योगिकी-केन्द्रितः कम्पनी i उद्योगः, आधारभूतसंरचना, गतिशीलता च निरन्तरं भविष्यति, तथापि सीमेन्स ऊर्जा सम्पूर्णे ऊर्जामूल्यशृङ्खलायां समाधानं प्रदास्यति – विद्युत्-ताप-उत्पादन-संचरणात् भण्डारणपर्यन्तं एकस्य पोर्टफोलियो-माध्यमेन यस्मिन् पारम्परिकं नवीकरणीय-ऊर्जा-प्रौद्योगिकी च समाविष्टा अस्ति .

व्यवस्थायाः योजनानुसारं सीमेन्स् लिमिटेड् इत्यस्य भागधारकाः सीमेन्स लिमिटेड् इत्यस्य प्रत्येकं १ भागस्य कृते सीमेन्स एनर्जी इत्यस्य भागं प्राप्नुयुः।

तदनन्तरं नूतनं संस्था बीएसई, एनएसई च सूचीकृता भविष्यति।विलयेन द्वयोः सशक्तयोः स्वतन्त्रयोः संस्थायोः निर्माणं भविष्यति ये अधिककेन्द्रितदृष्टिकोणेन स्वस्वविपण्यं ग्राहकं च उत्तमरीत्या सम्बोधयितुं समर्थाः सन्ति।

माथुरः अवदत् यत् विलयेन द्वयोः कम्पनयोः स्वस्य विशिष्टरणनीतयः अनुसरणं कर्तुं, स्वस्य मूलविभागेषु ध्यानं दातुं, व्यक्तिविनियोगस्य विषये निर्णयं कर्तुं च सक्षमाः भविष्यन्ति।

एतेन प्रत्येकस्य व्यवसायस्य पूर्णमूल्यं भागधारकाणां लाभाय अनलॉक् कर्तुं शक्यते इति सः अजोडत्।आवश्यकानुमोदनानां प्राप्तिः सहितं विलयस्य प्रक्रिया, सीमेन्स ऊर्जा इण्डिया इत्यस्य अनन्तरं सूचीकरणं २०२५ तमे वर्षे सम्पन्नं भविष्यति इति अपेक्षा अस्ति।

सीमेन्स लिमिटेड् इत्यनेन अपि भारते स्वस्य ३२ कारखानानां मध्ये द्वयोः विस्तारस्य घोषणा कृता ।

बोर्डेन गैस इन्सुलेटेड् स्विचगियर फैक्ट्री, गोवा तथा मेट्रो रेल निर्माण सुविधा, औरंगाबाद इत्यत्र क्षमतावर्धनं प्रति प्रायः ५१९ कोटिरूप्यकाणां निवेशस्य अनुमोदनं कृतम् अस्ति।एतत् कम्पनीद्वारा i नवम्बर २०२३ तमे वर्षे घोषितस्य कलवानगरस्य पावर ट्रांसफार्मरकारकस्य गोवानगरस्य च वैक्यूमइण्टरप्टरकारखानस्य क्षमताविस्तारस्य अतिरिक्तम् अस्ति।एतेन सह कुलकैपेक्सनिवेशः १,०० कोटिरूप्यकाणां अधिकः भविष्यति इति अपेक्षा अस्ति इति तया उक्तम्।

सीमेन्सस्य स्मार्ट इन्फ्रास्ट्रक्चर बिजनेस गो इत्यस्मिन् स्वस्य कारखानापदचिह्नस्य विस्तारं कुर्वन् अस्ति यत् th उद्योगस्य, आधारभूतसंरचनायाः, विद्युत्वितरणक्षेत्रस्य च महत्त्वपूर्णघटकानाम् तीव्रगत्या वर्धमानस्य आवश्यकतायाः पूर्तये। कुलनिवेशकाः ३३३ कोटिरूप्यकाणि भविष्यन्ति तथा च एतत् गोवानगरे सीमेन्ससंस्थायाः बृहत्तमं निवेशं भविष्यति।

कारखाना अत्याधुनिकं गैस इन्सुलेटेड् स्विचगियरं स्वच्छवायुजीआईएस (Blue GIS) इति प्रौद्योगिकीनां विपण्यं प्रति आनयिष्यति। एते उत्पादाः ग्राहकानाम् i क्षेत्रेषु यथा डाटा सेण्टर, मेट्रो रेल, तेल & गैस, इस्पात, संचरण & एम्प वितरणं तेषां स्थायित्वलक्ष्यं प्राप्तुं सहायतां करिष्यन्ति।वैश्विकरूपेण वर्धमानस्य मेट्रोरेलजालस्य माङ्गं सम्बोधयितुं मोबिलिटी बिजनेस i मेट्रोरेलनिर्माणसुविधायाः निर्माणार्थं १८६ कोटिरूप्यकाणां निवेशः a औरंगाबादः।

एतत् तस्मिन् एव स्थाने विद्यमानस्य बोगीनिर्माणसुविधायाः अतिरिक्तम् अस्ति । इयं सुविधा नवीनतमप्रौद्योगिकीभिः, स्थानीयक्रयणघटकैः, कुशलैः तकनीकीकार्यबलैः च सुसज्जिता भविष्यति, तथा च ग्राहकानाम् आवश्यकतानां परिवर्तनस्य अनुकूलतां प्राप्तुं शक्नोति।

अग्रे गत्वा metr turnkey परियोजनाणां निर्यातकेन्द्ररूपेण एषा सुविधा प्रमुखा भूमिकां निर्वहति।Siemens Ltd जर्मनी-देशस्य Siemens AG, i India इत्यस्य प्रमुखसूचीकृतकम्पनी अस्ति । २०२३ तमस्य वर्षस्य सितम्बर्-मासस्य ३० दिनाङ्कपर्यन्तं सीमेन्स-संस्थायाः निरन्तरसञ्चालनात् १७,७०१ कोटिरूप्यकाणां राजस्वं प्राप्तम्, ८,८८८ कर्मचारिणः च आसन् ।