सेण्ट् जॉर्ज [एन्टिगुआ एण्ड् बार्बुडा], टी-२० विश्वकप २०२४-क्रीडायां नामिबिया-देशे स्वपक्षस्य ४१-रन-विजयस्य अनन्तरं इङ्ग्लैण्ड्-देशस्य बल्लेबाजः हैरी ब्रूक् इत्यनेन उक्तं यत् सः केवलं सीमां मारयितुं प्रयतते, युगल-क्रीडायाः कृते अन्तरालेषु कन्दुकं धक्कायन् एव तिष्ठति इति

ब्रूकः २३५.०० स्ट्राइक रेट् इत्यनेन २० कन्दुकेभ्यः ४७ रनस्य अपराजितस्य ठोकनेन मैचस्य उत्तमः खिलाडी इति नामाङ्कितः । सः क्रीज-स्थले स्वस्य समये ४ चतुः, २ षड्-आणि च भग्नवान् ।

मेलनानन्तरं वदन् ब्रूक् इत्यनेन प्रकटितं यत् ते निरन्तरं वर्षाकारणात् क्रीडितुं गच्छन्ति वा न वा इति न चिन्तयन्ति। युवकः अपि अवदत् यत् सः केवलं क्रीजस्य उपरि परितः लसितुं प्रयतते।

"तत्र बहु ​​चिन्ता प्रचलति स्म, वयं तत्र बहिः गमिष्यामः इति सम्यक् न चिन्तयामः। धन्यवादः यत् (वृष्टिः) स्थगितवती, वयं च क्रीडां प्राप्तवन्तः। अहं केवलं तत्र लम्बितुं प्रयतितवान्। अहं सीमां मारयितुं प्रयतमानोऽस्मि , अहं केवलं अन्तरालेषु प्लिङ्क् कृत्वा द्वौ प्राप्तवान् आसीत्, अन्ते अहं knackered अभवम् किन्तु अहं प्रसन्नः अस्मि यत् अहं कतिपयानि धावनानि प्राप्तवान्" इति ब्रूकः अवदत्।

सः जॉनी बेर्स्टो इत्यस्य प्रशंसाम् अपि वर्षितवान् यत् सः मेलस्य प्रथमपारीयां अग्निप्रकोपं कृतवान् ।

"सः (बेर्स्टो) केवलं तत् प्रहारं कुर्वन् आसीत्, सः तत् स्मैक् कर्तुं प्रयतमानोऽभवत्। तस्य कतिपयानि बिन्दुकन्दुकाः आसन् अहं च तत् सकारात्मकरूपेण ग्रहीतुं प्रयतितवान् यतः अहं जानामि यत् सः प्रहारं कर्तुं प्रयतते। सः कतिपयान् प्रहारं कर्तुं गच्छति स्म तेषां बिन्दुकन्दुकानाम् अनन्तरं षड्भिः सः तत्र सुन्दरं बल्लेबाजीं कृतवान्" इति सः अपि अवदत्।

पुनः मेलनं कृत्वा वर्षायाः स्पोइलस्पोर्ट् क्रीडितस्य अनन्तरं टॉस् विलम्बः अभवत् । पश्चात् क्रीडा १० ओवर-क्रीडायाः कृते न्यूनीकृता । नामिबियादेशः टॉस्-क्रीडायां विजयं प्राप्य प्रथमं गेन्दबाजीं कर्तुं निश्चितवान् ।

फिलिप् साल्ट्, जोस् बटलर् च इङ्ग्लैण्ड्-देशस्य महान् आरम्भं कर्तुं असफलौ अभवताम्, यतः तृतीय-ओवर-पर्यन्तं द्वयोः उद्घाटन-क्रीडकयोः बहिः कृतम् । स्कोरबोर्ड् मध्ये कतिपयानि महत्त्वपूर्णानि धावनाङ्कानि योजयित्वा जॉनी बेर्स्टो, हैरी ब्रूक् च थ्री लायन्स् इत्यस्य पुनरागमने उत्तमं साहाय्यं कृतवन्तौ ।

डेथ् ओवरेषु मोईन् अली, लियम् लिविङ्ग्स्टोन् च ब्लिट्ज् नॉक् कृत्वा इङ्ग्लैण्ड्-देशं १२२/५ इति स्कोरं दत्तवन्तौ ।

ट्रम्पेलमैन् नामिबियादेशस्य गेन्दबाजी-आक्रमणस्य नेतृत्वं कृतवान् यतः सः द्वौ विकेट्-द्वयं कृत्वा स्वस्य द्वौ ओवर-क्रीडायां ३१ रनौ दत्तवान् ।

रन चेस् इत्यस्य समये माइकल वैन् लिङ्गेन्, निकोलस् डेविन् च अण्डरडॉग्-क्लबस्य शक्तिशालिनः आरम्भं कृतवन्तौ । नामिबियादेशस्य कृते सर्वं सम्यक् प्रचलति स्म किन्तु डेविन् इत्यस्य चोटस्य अनन्तरं क्रीजं त्यक्तुं प्रवृत्तस्य अनन्तरं परिवर्तनं जातम् ।

डेविड् विस् नामिबियादेशं मृगयायां स्थापयितुं प्रयत्नं कृतवान्, परन्तु १० तमे ओवरे जोफ्रा आर्चर् इत्यनेन सर्वाङ्गक्रीडकः निष्कासितः, टी-२० विश्वकप-क्रीडायां इङ्ग्लैण्ड्-देशः ४१ रनस्य महत्त्वपूर्णं विजयं प्राप्तवान्

द्वितीयपारीयां इङ्ग्लैण्ड्-देशस्य कृते जोफ्रा-आर्चर्, क्रिस-जोर्डन् च एकमात्रौ विकेट्-ग्राहकौ आस्ताम् ।

इदानीं इङ्ग्लैण्ड्-देशः पञ्चाङ्कैः समूहे बी-समूहे द्वितीयस्थाने उपविष्टः अस्ति, तदनन्तरं स्कॉटलैण्ड्-देशः यस्य अपि ५ अंकाः सन्ति । त्रयः क्रीडासु त्रीणि विजयानि कृत्वा आस्ट्रेलिया-देशः तालिकायाः ​​शीर्षस्थाने उपविशति ।