अबुधाबी [यूएई], यूएई-देशस्य केन्द्रीयबैङ्कस्य (सीबीयूएई) सुवर्णभण्डारस्य मूल्यं २०२४ तमस्य वर्षस्य मार्चमासस्य अन्ते १९.६१५ अरब दिरहमानं यावत् अभवत्, येन वर्षे वर्षे (YoY) १२.६ प्रतिशतं वृद्धिः अभवत् २०२३ तमस्य वर्षस्य मार्चमासे .४१ अब्जः अभवत् ।

अद्य प्रकाशितस्य नवीनतम-आँकडानां मध्ये एपेक्स-बैङ्केन दर्शितं यत् २०२४ तमस्य वर्षस्य फेब्रुवरी-मासे १७.८६ अरब-एईडी-रूप्यकाणां भण्डारात् मासिकरूपेण ९.८ प्रतिशतं प्रतिशतं वृद्धिः अभवत्

यूएई-देशस्य सुवर्णभण्डारः विगतवर्षेषु महत्त्वपूर्णतया वर्धितः अस्ति यत् २०१९ तमस्य वर्षस्य अन्ते ४.०४४ अरब अईडी, २०१८ तमे वर्षे १.१३४ अरब अईडी च आसीत् ।