वित्तविभागमपि धारयन् उपमुख्यमन्त्री जगदीशदेवदा बुधवासरे विधानसभायां २०२४-२५ वित्तवर्षस्य वार्षिकबजटं प्रस्तुत्य एतां घोषणां कृतवान्।

भगवान् राम, सीता, लक्ष्मण इत्येतयोः निर्वासनकाले गतः मार्गः रामवनगमनमार्गः अस्ति । पूर्वमुख्यमन्त्री शिवराजसिंहचौहानः २०२० तमे वर्षे अस्य परियोजनायाः घोषणां कृतवान् ।

गतमासे मुख्यमन्त्री मोहनयादवः श्रीकृष्णपाठेयस्य विकासं राम वन गणपथस्य अनुरूपं करणस्य घोषणां कृतवान् । बुधवासरे घोषिते बजटे अपि तस्यैव उल्लेखः प्राप्तः।

प्रस्ताविते परियोजनायां राज्ये श्रीकृष्णेन सह सम्बद्धानि स्थानानि तीर्थस्थलरूपेण विकसितानि भविष्यन्ति।

अद्यैव अधिकारिणः IANS इत्यस्मै अवदन् यत् संस्कृतिविभागः मध्यप्रदेशे भगवतः कृष्णेन सह सम्बद्धानां स्थानानां गहनतया अध्ययनं कुर्वन् अस्ति।

श्रीकृष्णः उज्जैनस्य संदीपनीश्रमम् अध्ययनार्थम् आगतः इति विश्वासः अस्ति । तदतिरिक्तं राज्यस्य अन्येषु विविधस्थानेषु अपि सः भ्रमणं कृतवान् ।