कोलकाता, पश्चिमबङ्गस्य मुख्यमन्त्री ममता बनर्जी सोमवासरे आरोपितवती यत् निजीविद्युत्उपयोगिता CESC इत्यनेन स्वसर्वकारं न सूचयित्वा शुल्कं वर्धितम्।

कोलकाता-हावड़ा-देशयोः विद्युत्-आपूर्तिं कुर्वतः सीईएससी-संस्थायाः अधिकारिणः तु दावान् कृतवन्तः यत् शुल्क-परिवर्तनं न अभवत् किन्तु जून-मासे ईंधन-व्ययस्य समायोजनं कृतम् |.

"मया श्रुतं यत् ते (CESC) दरं वर्धितवन्तः, परन्तु मम कृते वृद्धिविषये कोऽपि सूचना नास्ति। विद्युत्विभागस्य अपि तस्य विषये किमपि ज्ञानं नास्ति" इति सा अवदत्।

आवश्यकवस्तूनाम् मूल्यानि पूर्वमेव अधिकानि इति वदन्त्याः सा अवदत् यत् सीईएससी इत्यनेन स्वस्य दरवृद्धेः विषये राज्यसर्वकारेण सह वार्तालापः करणीयः आसीत्।

एतावत् कार्यं भविष्यति इति वयं अपेक्षामहे इति मुख्यमन्त्री अवदत्।

सीईएससी-अधिकारिणः अवदन् यत् एप्रिलमासस्य ईंधनसमायोजनेन जूनमासस्य बिलेषु ५.७ प्रतिशतं वृद्धिः अभवत्, यदा प्रभावः अभवत् ।

ईंधनस्य व्ययस्य समायोजनाय उपयोगितानां कृते एषः निर्धारितः नियमः इति अधिकारिणः दावान् कृतवन्तः।

ते अवदन् यत् सकलसरासरीशुल्कं प्रति यूनिट् ७.७३ रुप्यकाणि एव तिष्ठति।