मुम्बई, केन्द्रीयरेलवेस्य बन्दरगाहरेखायां स्थानीयरेलयानानां कृते अधुना तिलकनगर-पनवेल्-स्थानकयोः मध्ये दूरं गन्तुं २-३ निमेषाः न्यूनाः भवन्ति यतः अस्मिन् गलियारे तेषां शीर्षवेगः ८० कि.मी.प्रतिघण्टातः ९५ कि.मी.प्रतिघण्टां यावत् वर्धितः इति बुधवासरे एकः अधिकारी अवदत्।

वेगसीमायाः वृद्ध्या “यात्रासमये न्यूनता” “समयपालने सुधारः” च अभवत् इति सीआर-संस्थायाः विज्ञप्तौ उक्तम् ।

CR’s Harbor corridor इत्यनेन दक्षिणमुम्बईतः नवीमुम्बई-नगरं, मुम्बई-नगरस्य पश्चिम-उपनगरेषु च उपनगरीय-संयोजनं प्राप्यते । CSMT-Goregaon तथा CSMT-Panvel इत्येतयोः मध्ये अस्य प्रसारः अस्ति । तिलकनगर-पनवेल्-नगरयोः मध्ये स्थानीय-रेलयानानि ९५ कि.मी.

“एतस्य (वेगसीमावृद्धेः) परिणामेण तिलकनगर-पन्वेल्-खण्डे यात्रासमये २ तः ३ निमेषपर्यन्तं न्यूनता अभवत्, यत्र समयपालनस्य अपि सुधारः अभवत्, यत् नूतनसमयसूचौ समाविष्टं भविष्यति” इति विज्ञप्तौ उक्तम्

विज्ञप्तेः अनुसारं रेलयानानां गतिं वर्धयितुं पटलानां सुदृढीकरणं, उपरितनसाधनानाम् (ओएचई) परिवर्तनं, संकेतप्रदानं इत्यादीनि तकनीकीकार्यं च समाविष्टाः विविधाः आधारभूतसंरचनापरिपाटाः क्रियन्ते।

विज्ञप्तौ उक्तं यत् “ब्रेकिंग दूरी पर्याप्ततायाः” बाधायाः कारणात् पूर्वं ८० कि.मी.

“वेगवृद्धेः सुविधायै समवेगक्षमतायुक्तानां रेकस्य उपयोगः क्रियते येन उत्तमसेवायाः आधुनिकरेकस्य व्याप्तिः अपि वर्धिता भविष्यति” इति विज्ञप्तौ उक्तम्।

सीआर इत्यनेन दावितं यत् चालितानां रेलयानानां सुरक्षां सुनिश्चित्य यात्रिकाणां कृते उत्तमसवारीसुखं च सुनिश्चित्य पटलानां सर्वोत्तममानकरूपेण परिपालनं क्रियते तथा च “वृद्धावस्थासम्पत्त्याः” प्रतिस्थापनमपि प्राथमिकतारूपेण क्रियते।

“सम्बन्धितैः अधिकारिभिः सर्वान् सुरक्षापक्षान्, तान्त्रिकनिरीक्षणं च सुनिश्चित्य रेलयानानां (शीर्षस्य) गतिः वर्धिता अस्ति” इति विज्ञप्तौ उक्तम्।

सीआर-यानेन प्रतिदिनं ३० लक्षाधिकानां यात्रिकाणां मध्ये ९-१० लक्षं जनाः हार्बर-गलियारस्य उपयोगं कुर्वन्ति यत्र ६१४ सेवाः प्रचलन्ति ।