इन्स्टाग्राम स्टोरीज इत्यत्र गत्वा हृदयस्पर्शी सिद्धार्थः स्वस्य प्रियं बिडालं दर्शयन् अप्रतिरोध्यरूपेण प्रियं विडियो कृत्वा स्वस्य ३०.५ मिलियनं अनुयायिनं आनन्दितवान्। क्लिप् मध्ये सिद्धार्थः स्वस्य रोमयुक्तं मित्रं प्रियं "अत्र आगच्छतु" इति आह्वयति इति श्रूयते, यत् बिडालं उत्साहेन उपरि द्रुतं गन्तुं प्रेरयति ।

एकत्र क्रीडन्तः सिद्धार्थः स्नेहेन "स्क्रैची, स्क्रैच्, स्क्रैच्" इति लीलामयस्वरेण कूजति, तेषां बन्धनस्य हृदयस्पर्शी क्षणं प्रदर्शयति

सः तस्य शीर्षकं लिखितवान् यत् "मम कण्डूयमानं मित्रं नमस्कारं वदतु", तदनन्तरं बिडालस्य रक्तहृदयस्य च इमोजी इति ।

कार्यमोर्चे सिद्धार्थः २०१२ तमे वर्षे करणजोहरस्य किशोरनाटकेन 'वर्षस्य छात्रः' इति नवागतौ वरुणधवनं आलिया भट्टं च सह चलच्चित्रस्य पदार्पणं कृतवान्

ततः सः 'हसी तोह फसी', 'भ्रातरः', 'ए जेंटलमैन्', 'इत्तेफाक्', 'ऐयारी', 'जबरिया जोडी', 'मर्जावान्', 'थैंक गॉड', 'मिशन मजनू' इत्यादीनां परियोजनानां भागः अभवत् ' ।

३९ वर्षीयः अभिनेता २०२१ तमे वर्षे 'शेर्शाह' इति जीवनीयुद्धचलच्चित्रे विक्रमबत्रायाः मुख्यभूमिकायाः ​​निबन्धं कृतवान् । कारगिलयुद्धनायकस्य कप्तानविक्रमबत्रायाः जीवनस्य आधारेण एतत् चलच्चित्रम् अस्ति ।

सिद्धार्थः अन्तिमे समये सागर अम्ब्रे, पुष्कर ओझा च निर्देशिते एक्शन् थ्रिलर 'योधा' इत्यस्मिन् दृष्टः आसीत् । सागर अम्ब्रे तथा पुष्कर ओझा इत्येतयोः निर्देशितस्य एक्शन् थ्रिलर चलच्चित्रस्य निर्माणं हिरू यशजोहरः, करणजोहरः, अपूर्वा मेहता च धर्मप्रोडक्शन्स् इत्यस्य बैनरेण कृतवन्तः यत्र मेण्टर् डिसिप्ल् इन्टरटेन्मेण्ट् इत्यस्य अन्तर्गतं शशंक खैतन् इत्यनेन सह निर्मितम् आसीत्

अत्र राशी खन्ना, दिशा पतनी, सन्नी हिन्दुजा च दृश्यन्ते ।

रोहितशेट्टी, सुशवन्तप्रकाशः च निर्मितौ निर्देशितौ च 'भारतीयपुलिसबलम्' इति एक्शन्-रोमाञ्चकारी-श्रृङ्खलायां डीसीपी कबीर-मलिक-आइपीएस-रूपेण अपि अभिनयम् अकरोत् । कोप् यूनिवर्स इत्यस्मिन् स्थापिते, रोहितशेट्टी पिक्चर्ज् तथा रिलायन्स् इन्टरटेन्मेण्ट् इत्येतयोः बैनरेण शेट्टी इत्यनेन निर्मितस्य अस्याः श्रृङ्खलायाः शिल्पा शेट्टी कुन्द्रा, विवेक ओबेरोई च अभिनयम् अकरोत्

इदं प्राइम विडियो इत्यत्र स्ट्रीमिंग् भवति।

व्यक्तिगतमोर्चे सिद्धार्थस्य विवाहः अभिनेत्री कियारा आडवाणी इत्यनेन सह अस्ति । २०२३ तमस्य वर्षस्य फेब्रुवरी-मासस्य ७ दिनाङ्के राजस्थानस्य जैसलमेर्-नगरे पारम्परिक-हिन्दु-विवाह-समारोहे एतयोः विवाहः अभवत् ।