सोमवासरे सायं सिड्नीनगरस्य पश्चिमदिशि वेकेलेनगरस्य क्राइस्ट् द गुड् शेफर्ड् चर्च इत्यत्र छूरेण प्रहारस्य सूचनाः प्राप्ताः यत्र द्वौ जनाः घातिताः इति वेब् अवदत्।

जनसदस्यैः निरुद्धः १६ वर्षीयः बालकः पुलिसैः गृहीतः ।

वेब् इत्यनेन उक्तं यत् बालकः आक्रमणं कुर्वन् टिप्पणीं कृतवान् इति कथ्यते। "सर्वसामग्रीणां विचारणानन्तरं मया घोषितं यत् एषा आतङ्कवादी घटना अस्ति।"

बालकः चिकित्सालयं नीतः यत्र सः पुलिस-रक्षणे एव अभवत् । कथिते आक्रमणे प्राप्तानां चोटानां कृते सः शल्यक्रियाम् अकरोत्।

यदा पुलिसाः घटनायाः प्रतिक्रियां ददति स्म तदा th चर्चस्य बहिः विशालः जनसमूहः समागतः इति वेब् अवदत्।

अधिकारिणां उपरि प्रक्षेप्याणि क्षिप्ताः, अनेके घातिताः, चिकित्सालये स्थापिताः च इति सा अवदत्।

"एतत् अस्वीकार्यम्। पुलिस गतरात्रौ वेकेले इत्यस्मिन् घटनायां उपस्थितः टी सहायतायाः आह्वानस्य प्रतिक्रियारूपेण तस्य समुदायस्य सहायतां करोति, तथा च जनसमूहः पुलिसं प्रति मुखं करोति," वेब् अवदत्।

सिड्नी-नगरस्य एकस्मिन् शॉपिङ्ग्-केन्द्रे छूरेण प्रहारस्य कारणेन षट् जनाः मृताः, दशकशः जनाः च घातिताः इति दिवसद्वयानन्तरं एषः आक्रमणः अभवत् । पुलिसेन उक्तं यत् एतत् आक्रमणं दुर्बलमानसिकस्वास्थ्यं पीडितेन पुरुषेण कृतम्, आतङ्कसम्बद्धं न इति चिन्तितम्।




शा/ ९.