कल्लाङ्ग [सिङ्गापुर], भारतीयमहिलायुगलौ ट्रीसा जॉली, गायत्रगोपीचण्डौ च शुक्रवासरे दक्षिणकोरियादेशस्य किम सो येओङ्ग्, कोङ्ग हे योङ्ग च पराजितौ जॉली गोपीचण्डौ च स्वविरोधिनौ २१-१६, १९-२१, २१. तथा महिलायुगलस्य क्वार्टर् फाइनल-क्रीडायां २२-२४ इति स्कोरेन । एकघण्टा १९ निमेषपर्यन्तं क्रीडा अभवत् भारतीययुगलस्य आरम्भः मलिनः अभवत् यतः प्रथमसेट् २१-१८ इति स्कोरेन पराजितः अभवत् । तथापि जॉली गोपीचण्ड च ओलम्पिक-कांस्यपदकविजेतृणां विरुद्धं thei-नसः न हास्यन् क्रीडायां विलक्षणं पुनरागमनं कृतवन्तौ । जॉली-गोपीचण्डः द्वितीयं तृतीयं सेट् १९-२१ तथा २२-२४ इति स्कोरेन जित्वा अस्य प्रतियोगितायाः पूर्वं ट्रीसा जॉली गायत्री गोपीचण्डः च वर्तमानं ऑल इङ्ग्लैण्ड् विजेतारं बेक हा ना, ली एस ही च पराजयित्वा २१- ५ मिनिट् यावत् चलितस्य मैचस्य ९, १४-२१, २१-१५ विजयः इदानीं गुरुवासरे इक्का भारतीयशटलरः पी.वी -२१, २०-२२ एकघण्टा अष्टनिमेषस्य त्रिक्रीडायाः नखदंष्ट्रायाः अनन्तरं एषा सिन्धुस्य मरिन् इत्यनेन सह षष्ठी ऋजुपराजयः आसीत् । भारतीयस्य बैडमिण्टनक्रीडकस्य अद्यतनतमं विजयं मलेशिया ओपन २०१ क्वार्टर्फाइनल्-क्रीडायां स्पेन्-देशस्य प्रतिद्वन्द्विनः उपरि अभवत् । यदा रियो २०१६ ओलम्पिक-अन्तिम-क्रीडायां शटलर्-द्वयं स्क्वेर्-ऑफ् अभवत् तदा मरिन् विजयी सिन्धुः उद्भूतः, यः अधुना विश्वस्य बैडमिण्टन-क्रमाङ्कने १२ तमे स्थाने अस्ति, गुरुवासरे मैचस्य सम्यक् आरम्भं कृतवान् सा पूर्वमेव सः अधिकारं स्थापयित्वा उद्घाटनक्रीडायां हस्तगतरूपेण विजयं प्राप्तवती। परन्तु द्वितीयं क्रीडां जित्वा विश्वस्य तृतीयक्रमाङ्कस्य मरिन् पुनः स्वस्य एकाग्रतां प्राप्य निर्णायकं बाध्यं कृतवती यद्यपि तृतीयक्रीडायां एकस्मिन् बिन्दौ सिन्धुः १८-१५ इति लाभं प्राप्तवती तथापि मरिन् पुनः नखदंशकस्य मध्ये स्वं संयोजयितुं समर्था अभवत् विजयं वेष्टयतु। A a a result, Marin has a currently 12-6 head-to-head record advantage on सिन्धुः सिङ्गापुर ओपनस्य द्वितीयपरिक्रमे भारतस्य शीर्षपुरुषैकक्रीडकः एचएस प्रन्नोयः अपि निष्कासितः। दशमस्थाने स्थितः प्रन्नोयः जापानस्य केन्ट् निशिमोटो इत्यस्य विरुद्धं ७ निमेषेषु २१-१३, १४-२१, २१-१५ इति स्कोरेन पतितः ।