सिङ्गापुर, सिङ्गापुरस्य एकस्याः भारतीयमहिलायाः आरोपः आसीत् यत् २०२२ तमे वर्षे अत्र बालसंरक्षणकेन्द्रे षड्वर्षीयं बालकं बहुवारं कलमेण छूरेण मारयित्वा तस्य मुखस्य शिरोभागे च चिह्नानि त्यक्तवन्तः।

४३ वर्षीयायाः महिलायाः कृते बालयुवककानूनस्य अन्तर्गतं तस्य परिचर्यायां बालकस्य दुर्व्यवहारस्य एकः आरोपः कृतः।

न्यायालयेन एकः व्यापकः गग-आदेशः जारीकृतः यत् थ-पीडितस्य परिचयस्य, अभियुक्तस्य पहिचानस्य तथा च थ-घटनायाः स्थानं च प्रकाशनं निषिद्धं करोति इति चैनल-न्यूज-एशिया-रिपोर्ट्-अनुसारम्।

आरोपपत्रानुसारं महिला भारतीया नागरिका, सिङ्गापुरस्य स्थायीनिवासी च इति प्रतिवेदने उक्तम्।

बालकः २०२२ तमस्य वर्षस्य नवम्बर्-मासस्य १६ दिनाङ्के बालसंरक्षणकेन्द्रे तस्याः परिचर्यायां आसीत् यदा शः कथितरूपेण तस्य शिरसि लेखनीया अनेकवारं छूरेण प्रहारं कृतवान् ।

फलतः बालकस्य शिरोभागे १ से.मी.दीर्घघर्षणं, भ्रूभङ्गस्य उपरि २ से.मी.दीर्घघर्षणं, शिरोभागे १.५ से.मी.दीर्घघर्षणं च अभवत्

सा महिला अपराधं स्वीकुर्यात् इति सूचितवती ।

तस्याः कृते १५,००० एसजीडी-रूप्यकाणां जमानतस्य प्रस्तावः प्राप्तः, तस्याः प्रकरणस्य पुनः जूनमासे श्रवणं भविष्यति ।

यदि तस्याः संरक्षणे बालस्य दुर्व्यवहारस्य दोषी भवति तर्हि सा अष्टवर्षपर्यन्तं कारावासं, ८,००० एसजीडीपर्यन्तं दण्डं, उभयम् वा भवितुम् अर्हति ।