नवीदिल्ली, राष्ट्रीयराजधानीक्षेत्रपरिवहननिगमेन उक्तं यत् साहिबाबाद, गुलधर, दुहाई इत्यत्र प्रमुखव्यापारिकस्थानानां अनुज्ञापत्रस्य बोलीं दातुं अन्तिमतिथिः २५ जूनः अस्ति।

एनसीआरटीसी इत्यनेन एकस्मिन् वक्तव्ये उक्तं यत् प्रमुखाः बङ्काः, विकासकाः, खुदरा-विशालकायः च एतेषु क्षेत्रीय-द्रुत-पारगमन-प्रणाली (आरआरटीएस)-स्थानकेषु एतेषु भू-पार्सल्-मध्ये रुचिं प्रदर्शितवन्तः।

बोलीपूर्वसभासु भारतीयव्यापारपरिदृश्ये प्रमुखनामानां सहभागिता आकृष्टा, यत्र एचडीएफसीबैङ्कः, यूनिटीसमूहः, सिंगलास्वीट्स्, रेवेरियाबिल्डकॉन्, मञ्जुगौर एण्ड एसोसिएट्स् च सन्ति

एषा प्रबलः उद्योगरुचिः क्षेत्रीयद्रुतपारगमनप्रणाली (आरआरटीएस)जालस्य अन्तः एतेषां वाणिज्यिकस्थानानां अपारक्षमतां सूचयति इति वक्तव्ये उक्तम्।

आरआरटीएस-मार्गे सेवां कुर्वतीनां नमोभारत-रेलयानानां २०२३ तमस्य वर्षस्य अक्टोबर्-मासे प्रधानमन्त्रिणा नरेन्द्रमोदी-इत्यनेन उद्घाटनात् परं सवारानाम् संख्यायां निरन्तरं वृद्धिः अभवत् इति एजेन्सी-संस्थायाः कथनम् अस्ति

नित्यं वर्धमानस्य यात्रिकाणां आधारस्य सेवां कर्तुं अपेक्षिताः एते अत्याधुनिकाः स्टेशनाः उच्चापेक्षितयातायातस्य पूर्तये भोजनालयाः, क्यूएसआर-शृङ्खलाः, परिधान-ब्राण्ड्, बैंक-सुविधाः इत्यादीनां खुदरा-विक्रय-स्थानानां कृते आदर्श-अवकाशान् प्रस्तुतयन्ति इति तया उक्तम्।

साहिबाबाद आरआरटीएस-स्थानके वसुन्धरा-साहिबाबाद-औद्योगिकक्षेत्रयोः समीपे प्रवेश/निर्गम-खण्डे प्रायः १६५ वर्गमीटर्-परिमितं निर्मितं क्षेत्रं बोलीं दातुं उद्घाटितम् अस्ति

मदनमोहन मालवीयमार्गे स्थितं एतत् सामरिकरूपेण स्थितं स्थानं बङ्कानां, कार्यालयानां, भोजनालयानाम्/खाद्यपानानां च विक्रयस्थानानां इत्यादीनां व्यावसायिकप्रतिष्ठानानां कृते उत्तमः अवसरः प्रददाति इति वक्तव्ये उक्तम्।

गुलधर-स्थानके प्रवेश/निर्गम-खण्डे स्थितः प्रायः १४५ वर्गमीटर्-परिमितं निर्मितं क्षेत्रं व्यावसायिक-प्रतिष्ठानानां कृते यथा बैंकाः, कार्यालयानि, भोजनालयाः/खाद्य-पेय-विक्रय-स्थानानि च आकर्षकं अवसरं प्रदाति मेरठमार्गस्य समीपता, गाजियाबादस्य राजनगरविस्तारस्य समीपे, शैक्षिक-आवासीयक्षेत्राणि च अस्य आकर्षकं निवेशप्रस्तावम् अस्ति इति अत्र उक्तम्।

दुहाई आरआरटीएस स्टेशने, मेरठमार्गस्य उभयतः स्थितं क्रमशः १४० तथा १३५ वर्गमीटर् क्षेत्रस्य परिधितः जेब ए तथा डी इत्येतयोः प्रवेश/निर्गमनयोः द्वौ वाणिज्यिकस्थानौ स्तः।

भोजनालयानाम्, विविधव्यापारोद्यमानां च कृते सुयोग्याः एते स्थानानि शैक्षिकसंस्थानां समीपे एव सन्ति । पदातियानस्य प्रक्षेपितवृद्ध्या सह मिलित्वा एते वाणिज्यिकस्थानानि निवेशस्य आशाजनकसंभावनाः प्रस्तुतयन्ति इति वक्तव्ये उक्तम्।

अभिनवदृष्टिकोणानां माध्यमेन व्यावसायिकक्षमतानां सदुपयोगं कर्तुं एनसीआरटीसी इत्यस्य सामरिकं बलं आरआरटीएस परियोजनायाः वित्तीयस्थायित्वं सुदृढं कर्तुं तस्य उद्देश्यस्य अनुरूपम् अस्ति।

गैर-भाडा-पेटी-राजस्वस्य अधिकतमं करणं तथा पारगमन-उन्मुखविकास (TOD), भू-मूल्य-कप्चर (LVC), तथा मूल्य-कब्ज-वित्तपोषण (VCF) इत्यादीनां रणनीतीनां कार्यान्वयनम् इत्यादीनां उपक्रमानाम् माध्यमेन एनसीआरटीसी आरआरटीएस-गलियारानां स्थायि-साध्यतां सुरक्षितं कर्तुं प्रतिबद्धः अस्ति तथा च स्टेशन इति उक्तम् ।

सम्प्रति दिल्ली-गाजियाबाद-मेरठ आरआरटीएस गलियारे साहिबाबाद-मोदीनगर उत्तरयोः मध्ये ३४ कि.मी.पर्यन्तं खण्डः, यत्र अष्टौ स्टेशनाः (साहिबाबाद, गाजियाबाद, गुलधर, दुहाई, दुहाई आगार, मुरादनगर, मोदीनगर दक्षिण, मोदीनगर उत्तर च) सन्ति , यात्रिकाणां कृते प्रचलति।

शीघ्रमेव मेरठदक्षिणआरआरटीएसस्थानकं यावत् अस्य खण्डस्य विस्तारः भविष्यति, येन साहिबाबाद-मेरठदक्षिणयोः मध्ये कुलसञ्चालनखण्डः ४२ कि.मी. अवशिष्टेषु खण्डेषु निर्माणं तीव्रगत्या प्रचलति, २०२५ तमे वर्षे सम्पूर्णं ८२ कि.मी