नवीदिल्ली, उपराष्ट्रपतिः जगदीपधनखरः मंगलवासरे उद्योगनेतृभ्यः आग्रहं कृतवान् यत् सततविकासं चालयितुं सीएसआर-उपक्रमानाम् क्षमतां सदुपयोगं कुर्वन्तु यत् दबावपूर्णसामाजिकविषयान् सम्बोधयितुं नवीनतां पोषयितुं प्रयत्नाः एकत्रिताः भवेयुः।

समाजाय प्रतिदानं दातुं सर्वेषां दायित्वं वर्तते इति सः अवदत्।

निगमसामाजिकदायित्वं (CSR) इति सः अवदत् यत् लीगा दायित्वात् बहु परं वर्तते तथा च सामाजिकपरिवर्तनस्य नैतिकं अनिवार्यं शक्तिशाली साधनं च अस्ति।

भारतीय-उद्योगः देशस्य विश्वस्तरीय-संशोधन-विकास-केन्द्राणि, प्रमुख-संस्थाः च निर्मातुं साहाय्यं कर्तुं शक्नोति ।

अस्य कृते शीर्षस्थैः अपि सीएसआर-निधि-सङ्ग्रहः आश्चर्यं कर्तुं शक्नोति इति सः अवलोकितवान् ।

धनखरः अवदत् यत् विकसितराष्ट्रेषु अनुसन्धानविकासः च उद्योगः प्रेरितः भवति। सृष्टेः, विकासस्य, उदात्तसंस्थानां पोषणस्य च विषये स्थितिः समाना एव इति सः अवलोकितवान्।

सः एतानि वचनानि राष्ट्रियराजधानीयां पुरस्कारसमारोहे अकरोत् यत्र दिग्गजपत्रकारः एन रामः "माध्यमेषु आजीवनं योगदानम्" इति पुरस्कारं प्राप्तवान्।

सार्वजनिकक्षेत्रस्य उपक्रमं एचएएल "उत्कृष्ट पीएसयू" पुरस्कारं प्राप्तवान् ।

उद्योगस्य कार्यबलस्य कौशलस्य निर्माणं अत्यावश्यकम् अस्ति, धनखरः अवदत् यत् उद्योगस्य कार्यबलस्य मध्ये उपयुक्तकौशलस्य निर्माणार्थं अनुशासनानाम्, th आवश्यकानां गम्यमानक्षमतानां च पहिचानस्य विकासस्य च घोर आवश्यकता वर्तते।

"आशायाः वातावरणं संभावनां, घातीयवृद्धिं च अनुभवितुं अनिवारणीयं उत्थानं च अनुभवितुं बुदबुदातः बहिः गन्तुं आवश्यकम्" इति सः अवदत्।