नवीदिल्ली [भारत], मध्यप्रदेशस्य मुख्यमन्त्री मोहनयादवः मंगलवासरे नवीदिल्लीनगरस्य कृशीभवने केन्द्रीयकृषिमन्त्री शिवराजसिंहचौहान इत्यनेन सह मिलित्वा कृषिग्रामीणविकाससम्बद्धविविधविषयेषु सभां कृतवान्।

"अद्य कृषिमन्त्री शिवराजसिंहचौहानेन सह तस्य कार्यालये मम समागमः अभवत्। वयं केषुचित् विषयेषु चर्चां कृतवन्तः, केचन निर्णयाः अपि कृताः। अस्माकं राज्यस्य कोडोकुटकी इत्यस्य एकं सस्यं न्यूनतमसमर्थनमूल्येन (MSP) अन्तर्गतं न आच्छादितम् आसीत् यस्य कृते वयं स्थापितवन्तः।" कृषिमन्त्रिणः सम्मुखे विषयः” इति सी.एम.यादवः सभायाः अनन्तरं पत्रकारैः सह उक्तवान्।

"रागी कोडोकुट्की इत्यस्य समकक्षं सस्यम् अस्ति, अतः अहं तस्मै सममूल्येन एमएसपी-अनुदानं दातुं सुझावम् अददामि। तत् सहमतः इति कारणेन कृषिमन्त्री शिवराजसिंहचौहानः धन्यवादं ददामि। दालानां, ताडतैलस्य च कृषिविषये अपि सुझावः दत्तः" इति सीएम अवदत्।

अपरपक्षे केन्द्रीयमन्त्री चौहानः अवदत् यत् सांसदः सीएम यादवः मध्यप्रदेशस्य केचन विषयाः गृहीत्वा आगतः तदनन्तरं सः तस्य सह मिलितवान् अपि च अधिकारिभिः सह समागमं कृत्वा विषयेषु चर्चां कृतवान्।

"अद्य मुख्यमन्त्री मोहनयादवः मध्यप्रदेशस्य केचन विषयाः गृहीत्वा आगतः, अहं सर्वान् अधिकारिणः आहूय तत्क्षणमेव चर्चां कृतवान्। मध्यप्रदेशे विशेषतः आदिवासीक्षेत्रेषु कोडोकुटकी स्थूलधान्यरूपेण उत्पाद्यते, अतः अधुना यावत् कोडोकुटकी इत्यस्य क्रयणं न जातम् न्यूनतमं समर्थनमूल्यं (MSP) अधुना वयं 4290 रुप्यकेषु कोडोकुत्की क्रेतुं निश्चयं कृतवन्तः येन वयं Millets इत्यस्य प्रचारं कर्तुं शक्नुमः तथा च आदिवासिनः उचितं मूल्यं प्राप्तुं शक्नुवन्ति purchase moong" इति चौहानः अवदत्।

एतदतिरिक्तं सी.एम.यादवः अन्ये केचन महत्त्वपूर्णाः विषयाः विभागस्य समक्षं स्थापिताः, वयं सर्वे मध्यप्रदेशस्य देशस्य च विकासाय प्रतिबद्धाः स्मः। मुख्यमन्त्रिणा उद्धृताः विषयाः गम्भीरतापूर्वकं गृहीताः, अनेकेषु विषयेषु वयं तत्कालं निर्णयं कृतवन्तः, अनेके सन्ति येषु वयं नीत्यानुसारं विचारं करिष्यामः इति केन्द्रमन्त्री अवदत्।