भोपाल (मध्यप्रदेश) [भारत], मध्यप्रदेशात् भाजपाविधायकाः शुक्रवासरे निजीसदस्यप्रस्तावम् अङ्गीकृतवन्तः यस्मिन् भारतीयसंविधानस्य अनुच्छेदः ३० समाप्तः करणीयः यस्मिन् अल्पसंख्याकानां कृते शैक्षणिकसंस्थानां स्थापनायाः प्रशासनस्य च अधिकारः दत्तः अस्ति।

राज्यसभायां संकल्पं प्रस्तावयित्वा जबलपुर उत्तर विधानसभाक्षेत्रस्य भाजपा विधायकः अभिलाशपाण्डेयः उक्तवान् यत् समानशिक्षायाः कानूनम् भवितव्यं सर्वेषां समानशिक्षां प्राप्नुयात्, तदा केवलं आगामिपीढीयाः भविष्यस्य निर्माणं कर्तुं शक्यते।

"भारतीयसंविधानस्य अनुच्छेद ३० विषये मया निजीसदस्यसंकल्पः प्रस्तावितः यस्मिन् अल्पसंख्याकानां कृते शैक्षणिकसंस्थानां स्थापनायाः प्रशासनस्य च अधिकारः दत्तः अस्ति। अहं मन्ये यत् समानशिक्षायाः कानूनः भवितुमर्हति। सर्वेषां समानशिक्षा प्राप्तव्या, तदा एव।" वयं आगामिनां पीढीयाः भविष्यं निर्मातुं शक्नुमः अत एव मया सदने सन्देशेन सह संकल्पः प्रस्तावितः” इति पाण्डेयः ए.एन.आइ.

"मया बहुवारं दृष्टं यत् बालआयोगेन अल्पसंख्यकसंस्थासु किं भवति इति विषये प्रतिवेदनं प्रदत्तम्। सर्वेषां समानशिक्षा प्राप्तव्या, अयं देशः समानतायाः सह अग्रे गन्तव्यम्" इति सः अजोडत्।

भाजपा विधायक उषा ठाकुर निजीसदस्यसंकल्पस्य समर्थनं कृतवान् यत् देशस्य एकतायाः अखण्डतायै च एतादृशाः कार्याणि स्थगितव्यानि।

"मद्रासानां विषये आनयितस्य निजीसदस्यसंकल्पस्य स्वागतं करोमि। देशस्य एकतायाः अखण्डतायै च एतादृशाः कार्याणि स्थगितव्यानि। अस्माकं समर्थाः विद्यालयाः आधुनिकशिक्षां दातुं शक्नुवन्ति, अतः पृथक् पृथक् मद्रासानां आवश्यकता नास्ति" इति ठाकुरः अवदत्।

संकल्पद्वारा भारतसर्वकारेण एतासां मदरसानां बन्दीकरणस्य आदेशं निर्गन्तुं प्रार्थयिष्यते इति सा अजोडत्।

एतेषु मदरसासु कीदृशाः कार्याणि प्रचलन्ति इति पृष्टे भाजपाविधायकः अवदत् यत् "जम्मूकश्मीरं वा असमं वा, मदरसा देशद्रोहस्य पाठनं कुर्वन्ति स्म। आतङ्कवादिनः पोषयितुं तेषां महत्त्वपूर्णा भूमिका अस्ति। मद्रासानां सर्वकोणात् अन्वेषणं करणीयम्। कठोरकार्याणि।" देशे शान्तिं सौहार्दं च विघटयितुम् इच्छति तस्य विरुद्धं ग्रहीतव्यम्” इति ।

अपरपक्षे विपक्षनेता उमाङ्गसिंहरः अवदत् यत् भाजपा सर्वदा साम्प्रदायिकविषयेषु चर्चां कर्तुम् इच्छति, ते राज्यस्य कृषकाणां विषये किमर्थं न वक्तुं इच्छन्ति?

"भारतीयजनतापक्षः सर्वदा साम्प्रदायिकविषयेषु वक्तुं इच्छति। ते किमर्थं राज्यस्य कृषकाणां विषये वक्तुं न इच्छन्ति? कृषकाणां न्यूनतमसमर्थनमूल्यं (MSP) न प्राप्तव्यम्? कृषकाणां अधिकारः न प्राप्तव्यः? राज्यः।" सर्वकारः मिथ्याप्रतिज्ञां करोति ते किमर्थं स्वस्य लाडली बहनानां विषये न वदन्ति, तेभ्यः मासे ३००० रूप्यकाणि किमर्थं न ददति इति राज्यसर्वकारः तेषां विधायकाः च ध्यानं विचलितुं एतादृशान् विषयान् आनयन्ति" इति सिंघरः ए.एन.आइ.

काङ्ग्रेस-विधायकः आतिफ-अकीलः अवदत् यत् भाजपा-विधायकाः नर्सिंग्-महाविद्यालय-घोटालेन स्वं रक्षितुं एतादृशं पदानि गृह्णन्ति यद्यपि एतेन किमपि न भविष्यति।

"भाजपाविधायकाः नर्सिंग् महाविद्यालयस्य घोटालेन आत्मनः उद्धाराय एतादृशानि पदानि गृह्णन्ति स्म यद्यपि तया किमपि न भविष्यति। निर्दोषाः बालकाः मदरसासु पठन्ति येषां कृते प्रतिदिनं द्वौ भोजनौ अपि प्राप्तुं कष्टं भवति। प्राचार्याः उत्तरदायी अधिकारिणः च साहाय्येन तत् चालयन्ति।" of donations" इति अकीलः ए.एन.आइ.

मद्रासं आतङ्कवादेन सह सम्बद्धं कृत्वा भाजपाविधायिका उषाठाकुरस्य टिप्पणीं प्रति प्रतिक्रियां दत्त्वा सः अवदत् यत् तस्याः मनसि कोरोनाविषाणुविषये किमपि कर्तुं न शक्यते।