नवीदिल्ली, हाङ्गकाङ्ग-नगरस्य द एक्जीक्यूटिव सेण्टर, यत् लचीला कार्यालयस्थानं प्रदाति, दक्षिण एशिया तथा मध्यपूर्वक्षेत्रे नेतृत्वपरिवर्तनस्य घोषणां मंगलवासरे दक्षिण एशिया तथा जीसीसी इत्येतयोः समूहस्य एमडी आसीत् निधि मारवाहस्य राजीनामा अनन्तरम्।

कार्यकारीकेन्द्रं (TEC) प्रथमसम्पत्त्या i Mumbai इत्यनेन सह २००८ तमे वर्षे भारते प्रवेशं कृतवान् । सम्प्रति अस्य ४० तः अधिकाः केन्द्राः सन्ति, येषु सप्तप्रमुखनगरेषु १५,००० तः अधिकाः डेस्काः सन्ति ।

एकस्मिन् वक्तव्ये टीईसी इत्यनेन उक्तं यत् दक्षिण एशियायाः मध्यपूर्वक्षेत्रस्य च नेतृत्वे परिवर्तनं जातम् अस्ति यस्य प्रमुखवरिष्ठकार्यकारीणां पदोन्नतिः अभवत्।

तत्र उक्तं यत्, "रजत कपुरः उत्तरभारतस्य, युनाइटेड् अरब अमीरात्, सऊदी अरबराज्यस्य च प्रबन्धनिदेशकस्य भूमिकां स्वीकुर्यात्, मनीषखेडिया दक्षिणभारतस्य, पश्चिमभारतस्य, श्रीलङ्कायाः ​​च प्रबन्धनिदेशकस्य भूमिकां स्वीकुर्यात्" इति अत्र अपि उक्तम्।

अस्मिन् मासे प्रारम्भे मारवाहः राजीनामा दत्तवान् ।

स्वस्य नूतनभूमिकायाः ​​विषये वदन् कपुरः अवदत् यत्, "लचीलः कार्यक्षेत्रखण्डः माङ्गल्याः निरन्तरं वर्धमानस्य मधुमक्खी साक्षीभूतः अस्ति तथा च भविष्यं आशाजनकं दृश्यते। यथा वयं घातीयवृद्धेः नूतनस्य अध्यायस्य आरम्भं न कुर्मः, अस्माकं लक्ष्यं दक्षिणे ou उपस्थितिं वर्धयितुं वर्तते एशिया तथा मध्यपूर्वप्रदेशाः।"

ततः परं खेडिया अवदत् यत्, "यथा यथा टीईसी उद्योगे स्वस्य ३० वर्षीयं माइलस्टोन् आचरति तथा तथा वयं विशेषतया पश्चिमे दक्षिणभारते च प्रीमियम लचीलकार्यक्षेत्रस्य मार्केटशेयरं निरन्तरं गृहीतुं सुस्थिताः स्मः।

२०२३ तमे वर्षे टीईसी इत्यनेन वैश्विकरूपेण स्वस्य जालपुटे २६ ne केन्द्राणां योजनेन स्वस्य पदचिह्नस्य घातीयरूपेण विस्तारः कृतः । ग्राहकानाम् सशक्तमागधायाः चालनेन दक्षिण आसी तथा मध्यपूर्वे सर्वाधिकं महत्त्वपूर्णं वृद्धिः अभवत् यत्र १२ नवीनकेन्द्रस्य उद्घाटनानि प्रभावीरूपेण महामारीपूर्वकालात् क्षेत्रे टीईसी इत्यस्य पदचिह्नं दुगुणं कृतवन्तः।