मुम्बई (महाराष्ट्र) [भारत], दिग्गजः अभिनेता अनिल कपूरः 'बिग् बॉस ओटीटी' इत्यस्य तृतीयस्य सीजनस्य आयोजकत्वं कर्तुं सर्वं सज्जः अस्ति।

मंगलवासरे अनिलकपूरस्य आधिकारिकरूपेण परिचयः मीडियानां सम्मुखे शो इत्यस्य आयोजकत्वेन कृतः।

'बिग् बॉस १७' विजेता मुनावर फारुकी इत्यनेन सह मञ्चे भाषमाणः अनिल कपूरः प्रकटितवान् यत् सुपरस्टार सलमान खानः पूर्वं शो इत्यस्य नूतनं आयोजकं दृष्ट्वा अत्यन्तं उत्साहितः अस्ति।

"सलमान को कोई रिप्लेस नही कर सक्ता और अनिल कपूर को भी कोई रिप्लेस नही कर सकता...भाई (सलमान खान) भौत खुश है...मेरी उनसे बात भी हुई है ...ओ बहुत उत्साहित खुश हो जाते हुए जानकर कि मैं... am doing non fiction" इति अनिल कपूरः अवदत्।

'बिग् बॉस ओटीटी ३' इति चलच्चित्रं २१ जूनतः जियोसिनेमा इत्यत्र प्रदर्शितं भविष्यति।

अत्यन्तं लोकप्रियस्य बिग बॉस मताधिकारस्य स्पिन-ऑफ् बिग बॉस ओटीटी प्रथमवारं वुट् इत्यत्र पदार्पणं कृतवान्, यत्र चलच्चित्रनिर्माता करण जोहरः आयोजकः आसीत् । परन्तु पश्चात् द्वितीयस्य सत्रस्य कृते बालिवुड् मेगास्टार सलमान खानस्य कृते बागडोरः समर्पितः ।

'बिग् बॉस ओटीटी' इत्यस्य तृतीयस्य सीजनस्य आतिथ्यं कर्तुं उत्साहितः अनिल कपूरः एकस्मिन् वक्तव्ये earier अवदत् यत्, "बिग् बॉस ओटीटी च अहं च स्वप्नदलः! वयं द्वौ अपि हृदयेन युवानः स्मः; जनाः प्रायः वदन्ति - मजाकेन - यत् अहम् अस्मि reverse ageing, but Bigg Boss is - seriously- timeless इति किञ्चित् पुनः विद्यालयं गन्तुं इव अनुभूयते, किमपि नूतनं रोमाञ्चकं च प्रयतते।"

सः अपि अवदत्, "तत् उक्त्वा अहं सर्वदा मम सर्वासु परियोजनासु निष्कपटतायाः परिश्रमप्रतिबद्धतायाः च समीपं गतः अस्मि तथा च अहं तां एव ऊर्जां (गुणं १०!) बिग बॉस् कृते आनयिष्यामि! अस्क्रिप्टेड् वास्तविकतायां सर्वेषां कृते किमपि अस्ति - हास्यं, नाटकं, आश्चर्यजनकं विवर्तनं च, अहं च तस्मिन् स्वस्य स्वादं आनेतुं प्रतीक्षां कर्तुं न शक्नोमि।"