मुम्बई, नवी मुम्बई पुलिस लॉरेन्स बिश्नोई गिरोहस्य सोशल मीडिया समूहेषु घुसपैठं कृतवान्, includin WhatsApp, अभिनेता सलमान खान पर आक्रमणं कर्तुं कथितं साजिशं कुर्वतां तस्य सदस्यानां चतुर्णां गृहीतुं पूर्वं इति शनिवासरे एकेन अधिकारीणा उक्तम्।

मुम्बईनगरे अभिनेतुः बान्द्रागृहस्य बहिः गोलीकाण्डस्य सन्दर्भे पुलिसैः गृहीतानाम् मासानां अनन्तरं एषा कार्यवाही अभवत्।

विवेक पनसारे, पुलिस क्षेत्र द्वितीयस्य उपायुक्तः (पनवेलः) मीडिया इत्यस्मै अवदत् यत् पनवेल् पुलिस स्टेशनस्य वरिष्ठनिरीक्षकं नितिन ठाकरे इत्यनेन गतवर्षस्य सितम्बर-अक्टोबर् मध्ये अभिनेतुः हानिकारकस्य षड्यंत्रस्य विषये निवेशः प्राप्तः।

ततः कतिपये नवीमुम्बईपुलिसपदाधिकारिणः सूचकाः च बिश्नोई-दलस्य अन्येषु सामाजिकमाध्यमसमूहेषु व्हाट्सएप्प-मध्ये घुसपैठं कृत्वा तेषु मञ्चेषु गपशपं अनुसरणं कर्तुं आरब्धवन्तः इति सः अवदत्।

पुलिसेन उक्तं यत् ते ज्ञातवन्तः यत् गृहीताः चत्वारः गिरोहस्य सदस्याः पनवेल्-नगरे सलमानस्य फार्महाउस्-गृहं, मुम्बई-नगरस्य बान्द्रा-नगरे तस्य गृहस्य परितः क्षेत्रं, चलच्चित्र-शूटिंग्-कृते सः गतः स्थानानि च recce कृतवन्तः इति।

विदेशतः शस्त्राणि प्राप्तुं प्रयत्नाः अपि अभवन् इति सः अवदत्।

इनपुट् एकत्रितस्य अनन्तरं एप्रिलमासे पुलिसैः लॉरेन्स बिश्नोई, तस्य अनुजः अनमोल् बिश्नोई च सहितं १७ जनानां विरुद्धं प्रकरणं पञ्जीकृतम् इति पुलिसेन उक्तम्।

आरोपी धनंजय तपेसिंह उर्फ ​​अजय कश्यप (28) पनवेल o अप्रैल 28. तस्मिन् दिने गौरव भाटिया उर्फ ​​संदीप बिश्नोई गुजराततः int हिरासतग्रहणं कृतम् इति अधिकारी अवदत्।

तृतीयः व्यक्तिः वास्पी खानः उर्फ ​​वसीम चिकना छत्रपतिसम्भाजीनगरात् चितः, रिजवानखानः उर्फ ​​जावेदखानः बेङ्गलूरुतः गृहीतः इति सः अवदत्।

तेषां विरुद्धं भारतीयदण्डसंहितायां १२०- (षड्यंत्रं) ५०६ (आपराधिकधमकी) च इति धाराभिः आरोपः कृतः इति अधिकारी अवदत्।

लॉरेन्स बिश्नोई सम्प्रति साबरमती-केन्द्रीयकारागारे i गुजरातस्य अहमदाबाद-नगरे निरुद्धः अस्ति, अनमोल् बिश्नोई तु अमेरिका-देशे कनाडा-देशे वा अस्ति इति विश्वासः अस्ति

एप्रिल-मासस्य १४ दिनाङ्के खानस्य गृहस्य गैलेक्सी-अपार्टमेण्ट्-इत्यस्य बहिः – मुम्बई-नगरस्य बान्द्रा-नगरे – द्विचक्रिकायाः ​​चालितौ पुरुषौ बहुविधं गोल-प्रहारं कृतवन्तौ । शूटरौ विक्की गुप्ता, सागर पाल च गुजराततः गृहीतौ।

शूटरेभ्यः शस्त्राणि प्रदातुं कथितौ सोनू बिश्नोई, अनुज थापन च पश्चात् पञ्जाबतः गृहीतौ। थापनः मे १ दिनाङ्के अत्र पुलिस-लॉकअप-मध्ये स्वं लटकितवान् इति कथ्यते ।तदनन्तरं मुम्बई-पुलिसः अस्मिन् प्रकरणे अधिकानि गिरफ्ताराणि कृतवान्