सः अपि अवलोकितवान् यत् यद्यपि मूङ्ग-मक्का-उभयोः एमएसपी-सङ्ख्या वर्धिता अस्ति तथापि एमएसपी-इत्यत्र एतानि सस्यानि क्रेतुं कोऽपि तन्त्रः नास्ति ।

"पञ्जाबदेशस्य अपि च देशस्य अन्यत्र च कृषकाः निजीक्रीडकानां दयायां त्यक्ताः यतः केन्द्रसर्वकारः एतानि सस्यानि एमएसपीतः न क्रयति। पञ्जाबस्य सन्दर्भे कृषकाः अनुवर्तमानस्य विशालक्षेत्रस्य उपरि स्वस्य रोपितस्य मूंगस्य अनन्तरं महतीं हानिम् अकुर्वन् मुख्यमन्त्री भगवन्तमानस्य अपीलं तदेव एमएसपी-संस्थायाः क्रयणं भविष्यति, परन्तु सर्वकारः तस्य प्रतिज्ञां त्यक्तवान्।"

धानस्य एमएसपी यथा वर्धितः तस्य विषये वदन् बादलः अवदत् यत् - "भूमिस्य आरोपितव्ययः तस्य किरायामूल्यं च सहितं व्यापकव्ययस्य (सी-२) गणनायाः सम्पूर्णा प्रक्रिया सार्वजनिकक्षेत्रे स्थापनीया .कृषकाः सम्यक् अनुभवन्ति यत् तेषां लघुपरिवर्तनं क्रियते तथा च यदि C-2 व्ययः समीचीनतया न गण्यते तर्हि ते न्याय्यं MSP न प्राप्नुयुः यतः C-2 आकडे 50 प्रतिशतं लाभस्य गणना कर्तव्या अस्ति।

सः वकालतम् अकरोत् यत् सर्वेषां १४ खरिफव्ययस्य कृते सी-२ प्लस् ५० प्रतिशतं लाभस्य आँकडानां गणनाय समितिः निर्मातव्या, अस्मिन् समितियां कृषकप्रतिनिधिः अपि समाविष्टाः भवेयुः इति।

यदि तत्क्षणमेव एषा समितिः निर्मितः भवति, तस्याः अनुशंसाः प्रस्तूय समयसीमा दीयते तर्हि सर्वेषां खरीफसस्यानां एमएसपी समुचितरूपेण संशोधनं कर्तुं शक्यते इति सः अजोडत्।

उत्पादनस्य यथार्थव्ययस्य समीचीनगणनायाः दृढं प्रकरणं कृत्वा बादलः अवदत् यत् - "यावत् एतत् न क्रियते तावत् कृषिक्षेत्रं आर्थिकसंकटस्य सामनां करिष्यति, अस्मिन् वर्षे अन्ते यावत् कृषकाणां आयस्य दुगुणीकरणस्य प्रधानमन्त्रिणः उक्तं उद्देश्यं न भविष्यति" इति साधयेत्" इति ।