नवीदिल्ली, यथा यथा प्रफुल्लितः तापः भारतस्य राष्ट्रियराजधानीसहितस्य बृहत्क्षेत्रेषु ग्रस्तः अस्ति तथा न केवलं पेयजलस्य उपलब्धतायाः अपितु तस्य गुणवत्तायाः विषये चिन्ता वर्धिता इति सर्वेक्षणेन प्रकाशितं यत् तस्य प्रायः ६० प्रतिशतं जनाः केनचित् प्रकारेण उपयोगं कुर्वन्ति जल-छनन-व्यवस्थायाः ।

केन्द्रीयस्वास्थ्यमन्त्रालयस्य आँकडा आतङ्कजनकाः आँकडा: दर्शयन्ति : मार्च-मे-मासयोः मध्ये २४,८४९ संदिग्धेषु तापघातेषु ५६ जनाः मृताः, केवलं मेमासे १९,१८९ शङ्कितानां प्रकरणानाम् सूचनाः प्राप्ताः

एतेषां आतङ्कजनकानाम् आलोके जलस्य उपलब्धिः गुणवत्ता च सुनिश्चित्य विशेषतः एतादृशेषु अत्यन्तं मौसमेषु आशङ्का उत्पद्यते

LocalCircles इति प्रमुखेन सामुदायिकसामाजिकमाध्यममञ्चेन कृते सर्वेक्षणे देशस्य ३२२ जिल्हेषु २२,००० तः अधिकेभ्यः गृहेभ्यः प्रतिक्रियाः प्राप्ताः

"सर्वक्षणं कृतेषु केवलं ४ प्रतिशतं भारतीयगृहेषु एव उक्तं यत् ते स्वस्थानीयशरीरात् पेयगुणवत्तायुक्तं जलं प्राप्नुवन्ति; ४१ प्रतिशतं जनाः वदन्ति यत् तेषां प्राप्तस्य जलस्य गुणवत्ता उत्तमः अस्ति किन्तु पिबनीयः नास्ति" इति निष्कर्षेषु प्रकाशितम्।

"अपि च, सर्वेक्षणं कृतेषु गृहेषु ६० प्रतिशतं जनाः केनचित् प्रकारेण आधुनिकजलछननतन्त्रस्य उपयोगं कुर्वन्ति इति अवदन्" इति तत्र उक्तम् ।

यद्यपि स्वस्थानीयनिकायेभ्यः पेयगुणवत्तायुक्तजलं प्राप्यमाणानां गृहेषु मामूली उन्नतिः अभवत् — २०२२ तमे वर्षे २ प्रतिशतात् २०२४ तमे वर्षे ४ प्रतिशतं यावत् वर्धिता — तथापि पाइप्जलस्य गुणवत्तां उत्तमं इति मूल्याङ्कितानां नागरिकानां प्रतिशतं ४४ प्रतिशतात् किञ्चित् न्यूनीकृतम् अस्ति २०२३ तः ४१ प्रतिशतं यावत् ।

जलशक्तिमन्त्रालयस्य अन्तर्गतस्य प्रमुखजलजीवनमिशनस्य आँकडानि प्रगतेः झलकं प्रददति, यत्र मे-मासस्य अन्ते यावत् ७५ प्रतिशताधिकाः गृहाणि अधुना नलजलसंयोजनानां गर्वं कुर्वन्ति

२०१९ तमे वर्षे १९,३०,८९,६४९ (१९.३० कोटि) मध्ये ३,२३,६२,८३८ (३.२३ कोटि) गृहेषु नलजलसम्बद्धता आसीत्, तस्य तुलने ७५ प्रतिशताधिकेषु गृहेषु (१४,८२,९६,७८९) नलजलसम्बद्धता अस्ति २०२४ मे ३१ तारिख।

यद्यपि बहवः राज्याः पूर्णं वा ८० प्रतिशतात् अधिकं वा कवरेजं प्राप्तवन्तः तथापि मन्त्रालयेन उक्तं यत् सः राष्ट्रव्यापिरूपेण शतप्रतिशतसंतृप्तिम् प्रति कार्यं कुर्वन् अस्ति।

परन्तु एतेषु प्रगतिषु आव्हानानि वर्तन्ते। यथा, यथा सत्ताधारी आम आदमीदलः (आप) मुख्यविपक्षी भाजपा च राष्ट्रियराजधानीयां जलप्रदायस्य विषये स्पर्धां कुर्वन्ति तथा सर्वेक्षणेन दिल्लीनगरे जलस्य गुणवत्तायाः विषये रेखांकितम्।

'भवन्तः गृहे जलं कथं शुद्धयन्ति पेयस्य, पाकस्य इत्यादीनां कृते?', इति प्रचण्डसंख्या (४१ प्रतिशतं) अवदन् यत् ते आरओ (reverse osmosis) प्रणालीं प्रयुञ्जते, तदनन्तरं जलशुद्धिकरणस्य (२८ प्रति cent), क्लोरीनीकरणस्य उपयोगः, फिटकिरी, अन्यखनिजपदार्थाः (६ प्रतिशतं) तथा च तत्सदृशं प्रतिशतं उष्णीकरणानन्तरं जलस्य सेवनं करोति (८ प्रतिशतम्) ।

८ प्रतिशतं जनाः अवदन् यत् ते जलं न शुद्धयन्ति, तस्य स्थाने पेयस्य वा पाकार्थं वा शीशीजलस्य आपूर्तिं प्राप्नुवन्ति।

केवलं १ प्रतिशतं जनाः अवदन् यत् तेषां शुद्धीकरणस्य आवश्यकता नास्ति यतः प्रदत्तं जलं शुद्धं भवति, ४ प्रतिशतं जनाः अवदन् यत् ते जलं शुद्धं न कुर्वन्ति, यथा यथा गच्छति तथा सेवन्ते च।

प्रायः ५० प्रतिशतं प्रतिक्रियादातारः अवदन् यत् ते स्थानीयनगरपालिकासंस्थायाः, जलविभागात् वा पंचायतात् वा स्वगृहेषु पाइप्जलस्य गुणवत्तायाः विषये दुःखिताः सन्ति।

सर्वेक्षणं कुर्वतां २४ प्रतिशतैः पाइपजलस्य गुणवत्ता 'सरासरी' इति चिह्निता, २६ प्रतिशतं जनाः तु 'दुर्बल' इति अवदन् । केवलं ६ प्रतिशतं जनाः एव गुणवत्तां ‘अति उत्तमम्’ इति अवदन्, १९ प्रतिशतं जनाः च ‘उत्तमम्’ इति अवदन् ।

परन्तु ९ प्रतिशतं जनाः अपि स्वगृहेषु पाइप् जलं न प्राप्नुवन्ति इति अवदन्।