तटीयनगरं मङ्गलूरु पुनः एकवारं देशस्य प्रमुखसर्फिंग् स्पर्धायाः समये सर्फिंग्-पराक्रमस्य तमाशायाः साक्षी भविष्यति । सर्फिंग् स्वामी फाउण्डेशनेन आयोजितः, भारतस्य सर्फिंग् फेडरेशनस्य आश्रयेण च मन्त्रसर्फक्लबेन आयोजितः अयं बहुप्रतीक्षितः कार्यक्रमः प्रतिष्ठितससिहितलुसमुद्रतटे देशस्य शीर्षस्थाने स्थापितानां सर्फरानाम् एकत्रीकरणं करिष्यति, त्रिदिवसीयचैम्पियनशिपे च स्वकौशलं प्रदर्शयिष्यति।

IOS पूर्वपश्चिमतटसर्फर्-क्रीडकानां मध्ये तीव्रप्रतिद्वन्द्वं दर्शयिष्यति, यत्र महत्त्वपूर्णाः क्रमाङ्कनबिन्दवः ऋतुसमाप्तेः सर्फर्-क्रीडकानां स्थानं निर्धारयिष्यन्ति

प्रथमवारं शीर्षकप्रायोजकत्वेन घोषितस्य न्यूमङ्गलौरबन्दरगाहप्राधिकरणस्य प्रमुखसमर्थनं अस्य आयोजनस्य प्राप्तम् अस्ति । कर्नाटकसर्वकारेण पञ्चमवर्षं यावत् अस्य आयोजनस्य समर्थनं विस्तारितम्।

त्रिदिवसीयस्य सर्फिंग्-महोत्सवे चतुर्णां वर्गेषु तीव्रप्रतियोगिता भविष्यति : पुरुष-ओपन, महिला-ओपन, ग्रोम्स् (अण्डर-१६ बालकाः), ग्रोम्स् (अण्डर-१६ बालिकाः च)।पुरुष-ओपन-वर्गे सर्वेषां दृष्टिः हरीश-एम ., श्रीकान्त डी. तथा शिवराज बाबू, ये सद्यः एव आयोजिते अन्तर्राष्ट्रीयसर्फिन् महोत्सवे केरल २०२४, पञ्चाङ्गवर्षस्य प्रथमा राष्ट्रियचैम्पियनशिपे उत्तमं प्रदर्शनं कृतवन्तः।

कमली मूर्ति, सन्ध्या अरुण, इशिता मालवीया, सृष्टि सेल्वम् च स्वस्य हाले कृतं प्रदर्शनं विचार्य महिलानां मुक्तवर्गे कठिनप्रतियोगिताम् अदास्यन्ति इति अपेक्षा अस्ति। अण्डर-१६ बालकवर्गे तैयन् अरुणः, प्रह्लादश्रीरामः, सो सेठी च शीर्षसम्मानार्थं स्पर्धां करिष्यन्ति, तत्रैव स्थानीयसर्फरौ तनिश्का मेण्डन्, सान्वी हेग्डे च अण्डर-१६ बालिकावर्गे कौशलस्य प्रतिभायाः च रोमाञ्चकारीप्रदर्शनस्य प्रतिज्ञां करिष्यन्ति।

२०२३ तमे वर्षे एलसाल्वाडोरनगरे आईएसए वर्ल्ड सर्फिंग् गेम्स् इत्यस्मिन् भारतस्य प्रतिनिधित्वं कृतवान् अजीज अली पुरुषाणां ओपे वर्गे प्रतियोगिनां कृते महत्त्वपूर्णं खतराम् उत्पन्नं कर्तुं शक्नोति।

“वयं इण्डियन ओपन आफ् सर्फिंग् इत्यस्य पञ्चमसंस्करणस्य सज्जतां कुर्मः, अहं च भवद्भ्यः प्रतिज्ञामि यत् 3-डी-चैलेन्ज-मध्ये शीर्ष-स्तरीय-प्रतियोगिता, मनोरञ्जनं च भविष्यति।देशस्य शीर्ष-सर्फर्-क्रीडकाः मङ्गलूरु-नगरम् आगत्य स्वप्रतिभां कौशलं च प्रदर्शयितुं दृढनिश्चयाः सन्ति उपाधिं जित्वा । तदतिरिक्तं नगरस्य अद्यतनमौसमेन स्पर्धायां अग्निः प्रज्वलितः, येन तरङ्गाः एकस्मिन् समये सर्फिंग्-क्रीडायाः कृते चुनौतीपूर्णाः अनुकूलाः च अभवन् इति भारतस्य सर्फिंग्-सङ्घस्य उपाध्यक्षः, मन्त्रसर्फ-क्लबस्य भागीदारः च राममोहन-परञ्जपे वदति

अन्तर्राष्ट्रीयसर्फिंगसङ्घेन, अस्य क्रीडायाः वैश्विकशासकसंस्थायाः स्वीकृता एषा स्पर्धा भारतीयसर्फर्-क्रीडकानां कृते स्वकौशलं परिष्कृत्य राष्ट्रिय-अन्तर्राष्ट्रीय-कार्यक्रमानाम् सज्जतायै, तथैव सर्फिंग्-क्रीडायाः ओलम्पिकक्रीडारूपेण समावेशयितुं च महत्त्वपूर्णं सोपानम् अस्ति एतेन अधिकं प्रवर्धनं भविष्यति। वैश्विकरूपेण क्रीडायाः मान्यता।

मार्चमासे वर्कला-नगरस्य सुन्दरशिलासमुद्रतटे आयोजितस्य अन्तर्राष्ट्रीयसर्फिंग्-महोत्सवस्य केरल-२०२४-इत्यस्य अनन्तरं पञ्चाङ्गवर्षस्य राष्ट्रिय-चैम्पियनशिप-श्रृङ्खलायाः द्वितीयः विरामः सर्फिंग्-क्रीडायाः इण्डियन-ओपन-२०२४ भविष्यति