जयपुरः, राजस्थानस्य सरिस्का टाइगर रिजर्वे हाले पञ्च नूतनानां शावकानां दर्शनेन बृहत्बिडालानां संख्या ४० यावत् वर्धिता इति मुख्यमन्त्री भजनलालशर्मा गुरुवासरे अवदत्।

"वयं सरिस्कायां नूतनानां अतिथिनां स्वागतं कुर्मः" इति शर्मा एक्स इत्यत्र एकस्मिन् पोस्ट् मध्ये उक्तवान्, तेषां मातुः 'एसटी २२' इत्यनेन सह शावकानां विडियो, कैमरा जालं च साझां कृतवान् ।

सारिस्कायां व्याघ्राणां संख्यायां प्रमुखा वृद्धिः अभवत् यतः तेषां बलं ४० यावत् अभवत् यत्र व्याघ्राः 'एसटी २२' चत्वारि शावकान् प्रसूति इति मुख्यमन्त्री अवदत्।

शावकानां भिडियो साझां कुर्वन् सः अवदत् यत् व्याघ्रायाः चतुर्थः शावकः 'एसटी १२' वा अपि कैमराजालस्य मध्ये गृहीतः अस्ति तथा च तस्याः त्रयः शावकाः मार्चमासे स्पॉट् इति अपि अवदत्।

सः अवदत् यत् २००८ तमे वर्षे व्याघ्राणां पुनर्वासानन्तरं व्याघ्रा 'एसटी १२' प्रथमवारं प्रसवम् अकरोत्।

"अस्माकं सर्वकारः वेगस्य शक्तिस्य च प्रतीकस्य व्याघ्रस्य संरक्षणाय, तेषां कृते सन्तुलितं पारिस्थितिकीतन्त्रं च निर्वाहयितुम् पूर्णतया प्रतिबद्धः अस्ति" इति सः स्वस्य पदं योजितवान्

सरिस्का-अभयारण्यः विश्वस्य प्राचीनतमा पर्वतशृङ्खलायां अरवल-पर्वतेषु १,२१३.३४ वर्गकिलोमीटर्-क्षेत्रे विस्तृतः अस्ति ।

२००५ तमे वर्षे सरिस्कानगरे व्याघ्राः न अवशिष्टाः आसन् अत्र व्याघ्जनसंख्यां पुनरुत्थानाय २००८ तमे वर्षे सवाईमाधोपुमण्डलस्य रणथम्बोरराष्ट्रियनिकुञ्जात् tw व्याघ्रान् व्याघ्रान् च आनयन् व्याघ्पुनर्वासकार्यक्रमः आरब्धः

व्याघ्राणां अतिरिक्तं सरिस्का-नगरे चिता-आदि-वन्यजन्तुनां अपि बहुसंख्या अस्ति ।